________________
Acharya Shri Kalassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
दारुणो भयङ्करश्च ॥१९॥ तानीत्यादिश्लोकद्वयमेकान्वयम् । असकृद्दासिभिन्ना इत्यनेन शौर्यातिशयः सूचितः। युद्धकौशलाः युद्धकुशलाः ।स्वार्थेऽण। 31 अहमहमिति वदन्तः अचिन्त्य निर्गता इति पूर्वेण सम्बन्धः ॥२०॥२१॥ इति श्रीगोविन्द ० श्रीरामा० रन• युद्धकाण्ड अष्टसप्ततितमः सर्गः ॥७॥ तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः । अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ॥ २० ॥ धनगज महिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः। अहमहमिति युद्धकौशलास्ते रजनिचराः परितः समुन्नदन्तः ॥ २१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टसप्ततितमः सर्गः ॥ ७८॥ निर्गतं मकराक्षं ते दृष्ट्वा वानरयूथपाः। आप्लुत्यसहसा सर्वे योद्धुकामा व्यवस्थिताः॥१॥ ततःप्रवृत्तं सुमहद तयुद्धं रोमहर्षणम् । निशाचरैः प्लवङ्गानां देवानां दानवैरिव ॥ २॥ वृक्षशूलनिपातैश्च शिलापरिषपातनः। अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः॥ ३ ॥ शक्तिखगगदाकुन्तैस्तोमरैश्च निशाचराः । पट्टिीभिन्दि पालैश्च निर्घातैश्च समन्ततः॥४॥ पाशमुद्गरदण्डैश्च निखातैश्चापरे तदा । कदनं कपिवीराणां चक्रुस्ते रजनी चराः॥५॥ बाणोधैरर्दिताश्चापि खरपुत्रेण वानराः। सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः॥६॥ तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वलीमुखान् । नेदुस्ते सिंहवद्दष्टा राक्षसा जितकाशिनः ॥ ७ ॥ विद्रवत्सु तदा वेषु वान रेषु समन्ततः।रामस्तान् वारयामास शरवर्षेण राक्षसान् ॥८॥ अथ मकराक्षवध एकोनाशीती-निर्गतमिति ॥ १-३॥ शक्तीत्यादिश्योकद्वयमेकान्वयम् । निखातेः आयुधविशेषः। नितिरिति पाठे अशनिमि रित्यर्थः । केचिनिशाचराः शक्तिखगादिभिः अपरे रजनीचराः पाशमुद्गरादिभिश्च कदनं चकुरिति योजना ॥४-६॥ तान् दृट्वेति । राक्षसाः जित घनेति । अहमहमिति वदन्त इति सम्बन्धः ॥२१॥ इति श्रीमहेश्वरती० श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायाम् अष्टसप्ततितमः सर्गः ॥८॥ ॥ १-३॥ निर्घातेः निर्घातसंज्ञकायुधविशेषैः॥४-६॥ तानिति। जितेन जयेन काशन्त इति जितकाशिनः। राक्षसाः जितकाशिना, अभवन्निति कोषः ॥-2014
For Private And Personal Use Only