________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बभूव । पुष्पितायावृत्तम् । उत्तरत्र भुजङ्गप्रयातम् ॥ २४॥ व्यपेते विति। दिशः सस्वनुः प्रतिध्वनि चकुः । पफालेव पुस्फोटेव । बलं कर्म भयं ।। कर्तृ ॥ २५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तसप्ततितमः सर्गः ।। ७७ ।।
व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवङ्गा दिशः सस्वनुश्च । चचालेव चोर्वी पफालेव च द्यौर्भयं राक्षसानां बलं चाविवेश ॥२५॥ इत्यार्षे श्रीरामायणेवाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तसप्ततितमः सर्गः ॥७७॥ निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् । रावणः परमामर्षी प्रजज्वालानलो यथा ॥१॥ नैर्ऋतः क्रोध शोकाभ्यां दाभ्यां तु परिमूञ्छितः। खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ॥२॥ गच्छ पुत्र मयाऽऽज्ञप्तो बलेनाभि समन्वितः। राघवं लक्ष्मणं चैव जहि तांश्च वनौकसः ॥३॥ रावणस्य वचः श्रुत्वा शरमानी खरात्मजः। बाढ मित्यब्रवीद्धृष्टो मकराक्षो निशाचरः॥४॥ सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् । निर्जगाम गृहाच्छुभ्रा द्रावणस्याज्ञया बली ॥५॥ समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम् । रथश्चानीयतां शीघ्रं सैन्यं चाहूयतां त्वरात्
॥६॥ तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः। स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ॥ ७॥ अथ मकराक्षनिर्गमोऽष्टसप्ततितमे । प्रथमपक्षे अयं दशम्यां प्रातः, द्वितीयपक्षे तु दशम्यां प्रातरारभ्य कम्पनवधप्रहस्तवधरावणमुकुटभङ्गकुम्भकर्ण प्रबोधतधाः, अथापराहे ब्रह्मास्त्रबन्धः, रात्रौ तन्मोक्षलङ्कादहनकुम्भनिकुम्भयूपाक्षशोणिताक्षप्रजङ्ककम्पनमकराक्षवधाः। निकुम्भं चेत्यादि ॥१॥ परिमूच्छितः व्याप्तः ॥२-५॥वरात् त्वरया ॥६॥ प्रत्यपादयत् प्रापयत् ॥७॥ संक्षेपः कृतः । नवम्यारात्रियुद्धे कुम्भादीनां वधः॥२॥२५॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपिकाख्यायो युद्धकाण्डव्याख्यायां सप्तसप्ततितमः सर्गः ॥७॥ ४॥२॥ परिमूञ्छितः व्याप्तः ॥२॥ गच्छेति । राघवं लक्ष्मणं च जहि । वस्तुतस्तु-राघवं लक्ष्मणं च, विनेति शेषः । वनौकसः जहीति सम्बन्धः ॥३-५॥ त्वरात |
स-सामान्यतो भयमियुतम् । तत्र विशेषमाह-स्पपेत इति । जीवे व्यपेते शशीरादपगते ।। २५ ॥ यद्यपि कुम्भवधः प्रागिति कुम्भ निकुम्भ चेति वरूपम् । तथापि निकुम्भोऽतियकमानिति वाऽपाहितो निकुम्मषध इति वा निम्रग्रहण प्रागिति मन्तव्यम् ॥ १॥ त्वराद त्वरणा, स्वरया अततीति वरात् तस्प सम्पुसिरिति या ॥ ६॥
For Private And Personal Use Only