________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. ॥२४॥
मैन्ददिविदानां निराकरणादाक्षसप्रावण्योक्तिः । तव वा रावणस्य वा, रावणतुल्या तव सन्नतिरित्यर्थः ॥ ७२ ॥ पितरमनुजातोऽसि पित्रा सदृशोऽसीटो .यु.का. त्यर्थः । बलवृत्ततः बलव्यापारेण ॥ ७३ ॥ नातिवर्तन्ते न वर्षयन्तीत्यर्थः॥ ७४ ॥ विक्रमस्वेत्यर्धम् । कर्माणि युद्धकर्माणि प्रति । विक्रमस्व पराक्रम
प्रह्लादबलिवृत्रनकुबरवरुणोपम । एकस्त्वमनुजातोऽसि पितरं बलवृत्ततः ॥७३॥ त्वामेवैकं महाबाहुं चापहस्त मरिन्दमम् । त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः ॥७४॥ विक्रमस्व महाबुद्धे कर्माणि मम पश्यतः ॥७॥ वरदानात् पितृव्यस्ते सहते देवदानवान् । कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ॥७६॥ धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च । त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः॥ ७७ ॥ महाविमर्द समरे मया सह तवाद्भुतम् । अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ॥ ७८ ॥ कृतमप्रतिमं कर्म दर्शितं चाखकौशलम् । पातिता हरिवीराश्च त्वया वै भीमविक्रमाः ॥७९॥ उपालम्भभयाचापि नासि वीर मया हतः। कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ॥ ८०॥ तेन सुग्रीववाक्येन सावमानेन मानितः । अग्नराज्याहुतस्येव तेजस्तस्याभ्यवर्धत । ततः कुम्भस्तु
सुग्रीवं बाहुभ्यां जगृहे तदा ॥८१ ॥ कुरु, युद्धकर्मसिद्धयर्थ पराक्रम कुर्वित्यर्थः ॥ ७५ ॥ पितृव्यः रावणः वरदानात देवदानवान् सहते । कुम्भकर्णस्तु वीर्येण शारीरबलेन सुरासुरान् । सहते, रोद्धं शनोतीत्यर्थः । त्वं तु ताभ्यामुभाभ्यां तान् सहस इति भावः ॥ ७६ ॥ ७७॥ महाविमर्दै महाप्रहारम् ॥ ७८॥ ७९ ॥ उपालम्भभयात बहुभिः सह युद्धेन श्रान्तो हत इत्यपवादभयात् ॥८॥तेनेत्यादि । सावमानेन मानितः बहुमानेन व्याजेनावमानित इत्यर्थः । तस्य तथाऽवमानितस्य पितरम् अनुजातोऽसि पित्रा सदृशोऽसीत्यर्थः॥७३-७५॥वरदानादिति। पितृव्यो रावणः वरदानात् देवदानवान सहते, कुम्भकर्णस्तु वीर्येण शरीरबलेन मुरासुरान ॥२४॥ सहते, त्वं तु उभाभ्यां तान् सहस इत्यर्थः । महाविमर्द महायुद्धम् ।। ७६-७९ ॥ उपालम्भभयात् बहुभिस्सह युद्धान्तो हत इति परीवादभयात् ॥८॥८॥ स०-पित्रपेक्षया काँतिरधिपति बक्त पितामहपौत्रयोः प्रहादवल्गोहिणम् । वैरिसंहारे कृत्रघ्नोपमा । धनिकवानपुष्यत्ययोः कुपेरणीपमतेति शेषम् ॥ ७३ ॥
For Private And Personal Use Only