________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
(६२४२ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्पलसन्निभम्, नीलोत्पलसमानकान्तिमित्यर्थः । महाबलः प्रजङ्घः ॥ २४-३१ ॥ पुवङ्गाभ्यां मैन्दद्विविदाभ्याम् । आकर्षोत्पाटनम् आकर्षण तं दृष्ट्वा पतितं भूमौ खङ्गमुत्पलसन्निभम् । मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥ २४ ॥ ललाटे स महावीर्य मङ्गदं वानरर्षभम् । आजघान महातेजाः स मुहूर्त चचाल ह ॥ २५ ॥ स संज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान् । प्रजङ्घम्य शिरः कायात् खनेनापातयत् क्षितौ ॥ २६ ॥ स यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहते रणे । अवरुह्य रथात क्षिप्रं क्षीणेषुः खङ्गमाददे ॥ २७ ॥ तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन् । आजघानोरसि क्रुद्धो जग्राह च बलाद्वली ॥ २८ ॥ गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः । आजघान गदाग्रेण वक्षसि द्विविदं ततः ॥ २९ ॥ स गदाभिहतस्तेन चचाल च महाबलः । उद्यतां च पुनस्तस्य जहार द्विविदो गदाम् ॥ ३० ॥ एत treat वीरो मैन्दो वानरयूथपः । यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् ॥ ३१ ॥ तौ शोणिताक्षयूपाक्षौ प्लवङ्गाभ्यां तरस्विनौ । चक्रतुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ॥ ३२ ॥ द्विविदः शोणिताक्षं तु विददार नखे
। निष्पिषेष च वेगेन क्षितावाविध्य वीर्यवान् ॥ ३३ ॥ यूपाक्षमपि संक्रुद्धो मैन्दो वानरयूथपः । पीडयामास बाहुभ्यां स पपात हतः क्षितौ ॥ ३४ ॥ हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा । जगामाभिमुखी सा तु कुम्भकर्ण तो यतः ॥ ३५ ॥ आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् ॥ ३६ ॥ अथोत्कृष्टं महावीर्यैर्लब्धलक्षैः प्लवङ्गमैः । निपातितमहावीरां दृष्ट्वा रक्षश्चमूं ततः । कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ॥ ३७ ॥ ताडने, अन्योन्यमिति शेषः ॥ ३२-३६ ॥ आपतन्तीमित्यर्धम् । सान्त्वयत् असान्त्वयत् ॥ ३६ ॥ अथेत्यादिसार्धश्लोक एकान्वयः । लब्धलक्षैः ताविति । लषङ्गाभ्यां मैन्दद्विविदाभ्याम् ॥ ३२-३५ ॥ आपतन्तीमित्यर्थं मित्रं वाक्यम् । कुम्भः आपतन्तीं चमूं सान्त्वयत् । अभाव आर्षः ॥ ३६ ॥ अथेत्यादिसार्धश्लोकमेकं वाक्यम् । उत्कृष्टं रक्षः कुम्भः । महावीर्यैः तेजस्विभिः । लब्धलक्षैः अप्रतिद्वन्द्वैः प्लवङ्गमैः । निपातितमहावीरांचमूं दृष्ट्वा रणे
For Private And Personal Use Only
टी.यु.कां. स० ७६
॥२४२॥