SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir स.७६ ॥२४॥ अथ कुम्भवधः षट्सप्ततितमे-प्रवृत्त इत्यादि । सङ्कुले निरन्तरे ॥१॥ आहूयेति । आहूय स्पर्धयित्वा । "हृञ् स्पर्धायां शन्दे च" इति घातो। ल्यप् । वेगितः सातवेगः । तारकादित्वादितच् । सः अङ्गदः ॥२॥ स इति । चिक्षेप, कम्पनोरसीति शेषः ॥३॥ ततस्त्विति । कम्पनं हत। प्रवृत्ते सङ्कले तस्मिन् घोरे वीरजनक्षये । अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः॥१॥ आहूय सोऽङ्गदै कोपात् ताडयामास वेगितः । गदया कम्पनः पूर्व स चचाल भृशाहतः ॥२॥ स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः। अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ॥३॥ ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे । रथेनाभ्यपतत क्षिप्रं तत्राङ्गदमभीतवुत् ॥ ४॥ सोऽङ्गदं निशितैर्वाणैस्तदा विव्याध वेगितः। शरीरदारणैस्तीक्ष्णैः कालानिसमविग्रहै: ॥५॥ शुरक्षुरप्रैर्नाराचैर्वत्सदन्तैः शिलीमुखैः । कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः ॥ ६ ॥ अङ्गदः प्रति विद्धाङ्गो वालिपुत्रः प्रतापवान् । धनुरयं रथं बाणान ममर्द तरसा बली ॥७॥ शोणिताक्षस्ततः क्षिप्रमसिचर्म समा ददे । उत्पपात दिवं क्रुद्धो वेगवानविचारयन् ॥८॥ तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली। करेण तस्यतं खङ्गं समाच्छिद्य ननाद च ॥९॥ तस्यांसफलके खङ्गं निजघान ततोऽङ्गदः । यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः॥१०॥ मित्यन्वयः। तत्र कम्पनयुद्धस्थाने । अभीतवत् अभीतमिति क्रियाविशेषणम् ॥४॥स इत्यादि । कालाग्निसमविग्रहै कालानितुल्याकाररित्यर्थः॥५॥ |क्षुरः नापितशस्त्राकारमुखः। क्षुरपः अर्धचन्द्राकृतिः। नाराचः शल्यकः। वत्सदन्तैः वत्सदन्ताकारमुखैः। शिलीमुखेः कङ्कपत्राकारमुखेः। उभयपाकृत कर्णः कर्णी । अर्धनाराचः शल्यः । विपाठ करवीरपत्राग्रसदृशः ॥६॥७॥ शोणिताक्ष इति । असिश्चर्म चेत्यसिचर्म । एकवद्भावः । उत्पपात, स्थादिति शेषः ॥८॥ तमिति । परामृश्य प्रगृह्य ॥९॥ तस्यति । चिच्छेद, छिन्नस्तु न मृतः॥१०॥ ॥१-५॥ क्षुरक्षुरप्रेरिति । धुरः नापितशखाकारमुख, क्षुरमस्तु अर्धचन्द्राकृतिः, नाराचस्तु आयसशरः वत्सदन्ताकार, शिलीमुखस्तु कलपत्रसदृशा, कर्णि । शरस्तु उभयपार्श्वकृतकर्णालङ्कारावयवः, शल्पस्तु अर्धनाराचाकृतिः,शल्पभूयस्त्वादीर्घफलको बाणः शल्य इत्युच्यने । विपाठस्तु करवीरपत्रामसदृशमुखः॥६-८॥ ॥२४॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy