________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भुजपरामर्शव्यामृष्टपरिषाशनि सन्ततभुजस्पर्शन उत्तेजितपरिषवत्रम् ॥ ६०-६३ ॥ कपीनाम् अभिलक्षिताः प्रसिद्धाः। कपिप्रवरा इत्यर्थः॥६॥ तथैवेति । कपीनां मध्ये हरिवीरान् वीरहरीन निजघ्नुः॥६५॥६६॥ देहीति । अन्यो वीरः प्रहरणमत्र देहीति बभाषे । अन्यो ददातीति बभाषे। अपरः
तेषां भुजपरामर्शव्यामृष्टपरिघाशनि । राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत ॥६०॥ तत्रोन्मत्ता इवोत्पेतुर्हरयोऽथ युयुत्सवः । तरुशैलैरभिनन्तो मुष्टिभिश्च निशाचरान ॥६॥ तथैवापततां तेषां कपीनामसिभिः शितैः । शिरांसि सहसा जहूराक्षसा भीमदर्शनाः ॥ ६२॥ दशने तकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः । शिलाप्रहारभनाङ्गा विचेरुस्तत्रु राक्षसाः ॥६३॥ तथैवाप्यपरे तेषां कपीनामभिलक्षिताः । प्रवीरानभितो जन्नू राक्षसानां तरस्विनाम ॥६४॥ तथैवाप्यपरे तेषां कपीनामसिभिः शितैः।हरिवीरानिजघ्नुश्च घोररूपा निशाचराः ॥६५॥ नन्तमन्यं जघा नान्यः पातयन्तमपातयत्। गर्हमाणं जगहेऽन्यो दशन्तमपरोऽदशत् ॥६६॥ देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः। किं केशयसि तिष्टेति तत्रान्योन्यं बभाषिरे ॥६७॥ विप्रलम्बितवस्त्रं च विमुक्तकवचायुधम् । समुद्यतमहाप्रासं यष्टिशूलासिसङ्कलम् । प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् ॥ ६८॥ वानरान दश सप्तेति राक्षसा जघ्नुराहवे । राक्षसान दश सप्तेति वानराश्चाभ्यपातयन ॥६९॥ विस्रस्तकेशवसनं विध्वस्तकवचध्वजम् । बलं राक्षसमालम्ब्य
वानराः पयवारयन् ॥७०॥ इत्या श्रीरामायणे वाल्मीकीये आदि.श्रीमयुद्धकाण्डे पञ्चसप्ततितमः सर्गः ॥७५॥ पुनः ददामीति बभाषे । आत्मानम् आयासेन कि केशयसि ? तिष्ठेत्यन्यो बभाप । तत्रैवमन्योन्यं बभाषिरे ॥ ६७ ॥ विप्रलम्बितवस्त्रमित्यादि सर्व क्रियाविशेषणम् ॥ ६८॥ वानरान् दश सप्तेति । राक्षसाः दश सत्यनेन प्रकारेण वानरान् जघ्नुः । वानराश्च दश सप्तेत्यनेन प्रकारेण राक्षसानभ्य। पातयन्निति सम्बन्धः ॥ ६९॥ विसस्तेति । आलम्ब्य वेगेन धावमानं प्रतिष्टभ्य ततः परितोऽयारयन् ॥ ७० ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा यणभूपणे रनकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चसप्ततितमः सर्गः ॥७५॥ तथैवेति । अपरे निशाचराः तेषां कपीना मध्ये हरिवीरान बीरहरीन निजघ्नुरिति सम्बन्धः ॥६५॥६६॥ देहीत्यादी युद्धमित्यध्याहार्यम् ॥६७॥ ६८ ॥ वानरा नित्यनेन प्रकारेण वानरा राक्षसाश्चान्योन्य जघ्नुरिति सम्बन्धः ॥६९॥७०॥ इति श्रीमहेश्वर श्रीरामायण युद्धकाण्डव्याख्यायां पक्षसप्ततितमः सर्गः॥ ५॥
For Private And Personal Use Only