________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पुरासनमध्यकक्ष्यादारम् । तत्र तत्र युद्धभूमौ उपस्थितः॥११-४३॥ तस्येति । जृम्भितविक्षेपात गात्रविनामविस्तारात् । व्यामिश्राः व्याकुला अभवन्निति शेषः । दिशः दिकस्थिताः । रुदस्य कालाग्निरुद्रस्य गात्रे यो रूपवान् मन्युः स इव रावणोऽलक्ष्यत ॥१४-४६॥ शशासेति । अत्रैव
तस्य जृम्भितविक्षेपाद्यामिश्रा वै दिशो दश। रूपवानिव रुदस्य मन्युर्गात्रेष्वदृश्यत ॥ ४४ ॥ स निकुम्भं च कुम्भंच कुम्भकर्णात्मजावुभौ। प्रेषयामास संक्रुद्धोराक्षसैबहुभिः सह ॥४५॥ यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पन स्तथा । निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् ॥ ४६ ॥ शशास चैव तान सर्वान् राक्षसान सुमहाबलान् । नादयन् गच्छतात्रेव जयध्वं शीघ्रमेव च ॥४७॥ ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः ।लङ्काया निययु वीराः प्रणदन्तः पुनः पुनः॥४८॥ रक्षसां भूषणस्थाभिर्भाभिःस्वाभिश्च सर्वशः । चक्रुस्ते सप्रमं व्योम हरय श्चाग्निभिः सह ॥ ४९ ॥ तत्र ताराधिपस्यामा ताराणां च तथैव च । तयोराभरणस्था च बलयोामभासयन्
॥५०॥चन्द्राभा भूषणामा च गृहाणां ज्वलतां च भा। हरिराक्षससैन्यानि भ्राजयामास सर्वतः॥५॥ Mअस्मिन् गृह एवारभ्य। सिंहनादं नादयन् नादयन्तः कुर्वन्तः गच्छत । नादयन्नित्यत्र "व्यत्ययो बलम्" इति बहुवचनविषये एकवचनम् ॥१७॥
ज्वलितति । आयुधानां ज्वलितत्वं युद्धयात्रासु शिक्षाविशेषप्रदर्शनात् । लाया इति पञ्चमी ॥१८॥ स्वाभिः स्वासाधारणीभिः । रक्षसां भूषण स्थाभिःभाभिश्च । व्योम सेनामध्याकाशम् ॥ १९ ॥ तदानीं चन्द्रोदयात् पुनः प्रकाशातिशयमाइ-तत्रेति । तत्र तदानम् । तारापिस्पाभा ताराणां चाभा तयोर्बलयोराभरणस्था भा च द्याम् आकाशम् अभासयन् ॥५०॥ दानानलकागृहप्रकाशैः पुनरपि स प्रकाशोऽवर्धतेत्याह-चन्द्रेति ॥५१॥ आदिष्टा इति सम्बन्धः ॥४१-१३ ॥ तस्येति । जृम्भितविक्षोभाडेतोः दश दिशो व्यामिश्राः व्याकुलाः । रुद्रस्प मन्युः रूपवानिव गात्रेप्पडक्यतेति च। सम्बन्धः ॥४-१६ ॥ हे राक्षसाः ! अबास्मिन् स्थल एवागच्छतेति सिंहनाई नादयन नादयतः राक्षसान् शशासेति सम्बन्धः । नादयनिति विभक्ति व्यत्ययेन बहुवचने एकवचनप्रयोगः ॥ ४७ ॥ ४८ ॥ समभ सविस्तरम् ॥ १९ ॥ तयोर्चलयोः द्याम् अब प्रभा की बलयोर्याम् उभयसेनामध्यमताकाशप्रदेशम अमासयदिति सम्बन्धः ॥ ५॥(ति०-उक्तलोकस्येव व्याख्यानं-चन्द्रामेति । ग्रहाणा नक्षत्राणाम ॥१॥ | सा-महाणां नवानाम् । “ उक्तश्लोकस्यैव व्याख्यानं चन्द्रामेत्यादि " इति नागोजिमव्याख्यानं पूर्वलोके ताराधिपतारातव्ययमाकर्तृकाकाशकर्मकभासनोक्तेः, अत्र च चन्द्रभूषणमहमाकर्तृकहरिराक्षस सन्यकर्मकमासनोतरसातम् ॥११॥
For Private And Personal use only