________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kalassagarsur Gyanmandir
वनानि ॥ २४ ॥ हायरिति । ज्वालाप्रज्वलितैः ज्वालाविशिष्टेरित्यर्थः ॥ २५ ॥ हस्त्यध्यक्षैः हस्तिपकैः। मुक्तैः निगलान्मोचितैः। मुक्तैश्च । तुरगैरपीत्यत्राप्यश्वाध्यक्षरित्यध्याहार्यम् । लोकान्ते प्रलये ॥ २६ ॥२७॥ छायासंसक्तसलिलः प्रतिबिम्बसंक्रान्तजलः । लोहितोदः लोहितोदकः हाग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि । रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ॥२५॥ हस्त्यध्यक्षैर्गजैर्मुक्तै मुक्तैश्च तुरगैरपि । बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ॥ २६ ॥ अश्वं मुक्तं गजो दृष्ट्वा क्वचिद्रीतोऽप सर्पति । भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ॥२७॥ लङ्कायां दह्यमानायां शुशुभेस महार्णवः । छायासंसक्त
लिलो लोहितोद इवार्णवः ॥२८॥ सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी । लोकस्यास्य क्षये घोरे प्रदीप्तेव वसु न्धरा ॥ २९ ॥ नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः । स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ॥३०॥ प्रदग्ध कायानपरान राक्षसान्निर्गतान बहिः। सहसाऽभ्युत्पतन्ति स्म हरयोऽथ युयुत्सवः ॥३१॥ उदघुष्टं वानराणां च राक्षसानां च निस्वनः । दिशो दश समुद्र च पृथिवीं चान्वनादयत् ॥३२॥ विशल्यौ तु महात्मानौ तावुभौ राम लक्ष्मणौ। असम्भ्रान्तौ जगृहतुस्तदोभे धनुषी वरे ॥३३॥ ततो विष्फारयानस्य रामस्य धनुरुत्तमम् । बभूव
तुमुलः शब्दो राक्षसाना भयावहः ॥ ३४॥ उदादेश आर्षः ॥२८॥२९॥ नारीति । नारीजनस्यातिसाहसिकत्वादशयोजनस्वनश्रवणम् ॥ ३० ॥३१॥ उद्घष्टम् उद्घोषः। भावे'क्तः॥३२॥ विशल्यौ निगलितशरीरनिमग्रशरफलको । तदोभे धनुषी वरे इति पाठः ॥ ३३ ॥ तत इति । विष्फारयानस्य ध्वनयतः। “विस्फारो धनुषः स्वानः" इत्यमरः । “स्फुरतिस्फुलत्योर्निनिविभ्यः" इति पत्वम् । मुगभाव अ लोकान्ते प्रलये । चान्ता पूर्णमानाः प्राहा यस्य सः॥ २६ ॥२७॥ छाया वहिज्वालाप्रतिबिम्बम् ॥ २८-३४ ॥ स-लोहितोदः लोहितं रक्तवर्णम सद यस्य सः । उदकशब्दपयोऽयमुदशन्दः । तेनासंज्ञात्वात्कथमुदादेश इति शहानवकाशः ॥ २८॥
9
For Private And Personal Use Only