SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir बा.रा.भू. ॥२३८॥ रुक्तः । प्रियः दारेरिति विशेष्यम् ॥ १६॥ तेषाम् एवं व्यासक्तानां शतसहस्राणीति सङ्ख्यासङ्घयेययोरभेदेन निर्देशः, अनेकशतसहस्रराक्षसानित्यर्थः। टो.यु.का. पुनः पुनरित्यनेन तद्रुधिरवसानहेनाधिकज्वालोच्यते ॥ १७॥ रावणस्य पुनर्धननाशं व्यत्रयितुमुत्तमगृहदहनं दर्शयति-सारवन्तीत्यादिना। सार वन्ति श्रेष्ठधनवन्ति । "सारो बले स्थिरांशेऽर्थे पुमान् न्याये वरे त्रिषु" इति रत्नमाला । गम्भीराणि महातल्पवन्ति । गुणवन्ति सौन्दर्यवन्ति। हेमचन्द्रा स०७५ तेषां शतसहस्राणि तदा लङ्कानिवासिनाम् । अदहत् पावकस्तत्र जज्वाल च पुनः पुनः॥१७॥ सारवन्ति महार्हाणि गम्भीरगुणवन्ति च । हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च ॥ १८॥ रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः। मणिविदुमचित्राणि स्टशन्तीव दिवाकरम् ॥ १९ ॥ क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः । नादितान्यचला भानि वेश्मान्यग्निर्ददाह सः ॥२०॥ ज्वलनेन परीतानि तोरणानि चकाशिरे । विद्युद्भिरिव नद्धानि मेघजालानि धर्मगे॥२१॥ ज्वलनेन परीतानि निपेतुर्भवनान्यथ । वनिवजहतानीव शिखराणि महागिरेः ॥ २२ ॥ विमानेषु 'प्रसुप्ताश्च दह्यमाना वराङ्गनाः । त्यक्ताभरणसर्वाङ्गा हा हेत्युच्चैर्विचुक्रुशुः ॥ २३ ॥ तानि निर्दह्यमानानि दूरतः प्रचकाशिरे । हिमवच्छिखराणीव दीप्तौषधिवनानि च ॥ २४॥ चन्द्राणि हेमकृतानि चन्द्राकाराण्यर्धचन्द्राकाराणि चेत्यर्थः । चन्द्रशालाभिः शिरोगृहेः उन्नतानि । “चन्द्रशाला शिरोगृहम्" इत्यमरः ॥१८॥ साधिष्ठानानि शय्यासनादिसहितानि । स्पृशन्तीव दिवाकरम् सूर्यपथपर्यन्तोत्रतानीत्यर्थः ॥ १९ ॥ कौश्चादयो लीलाथै गृहेषु संवर्धिताः॥२०॥ ज्वलनेनति । घर्मोऽस्माद्गच्छतीति धर्मगः वर्षाकाल इत्यर्थः । धर्मगे निदाघे गच्छतीति शेष इत्यप्याहुः । धर्मशब्देन धर्मान्तो लक्ष्यते। तं गच्छति प्रामोतीति धर्मगः वर्षादिरित्यपरे । वस्तुतो धर्मगे ग्रीष्म इत्येवार्थः । लङ्कायां दह्यमानायां सन्तापे च समन्ततः प्रसरति दह्यमानतोरणादीनि निदाघ प्ररूटसविद्युन्मेपतुल्यानीत्यर्थः ॥ २१ ॥ ज्वलनेन परीतानि निपेतुरित्यस्य वजिवज्रहतानीवेत्युत्तरार्धम् ॥२२॥ विमानेष्विति । त्यक्ताभरणसर्वाङ्गाः IN॥२३८० सर्वाङ्गाभरणान्यपि त्यक्त्वेत्यर्थः ॥ २३ ॥ तानि पूर्वश्लोके प्रस्वापाधिकरणतयोपात्तानि विमानानि । दीप्तौषधिवनानि प्रकाशिततृणज्योति हेमचन्द्रार्धचन्द्राणि हेमनिर्मितानि चन्द्राकाराणि अर्धचन्द्राकाराणि च । चन्द्रशालोनतानि शिरोगृहै। उन्नतानि धेश्मान्यग्निर्ददादेति सम्बन्धः ॥ १८-२०॥ धर्मगे। धर्मोऽस्माद्गच्छत्तीति धर्मगः वर्षाकालः ॥ २१ ॥ २२ ॥ विमानेषु सप्तभूमप्रासादेषु ॥ २३-२५॥ स-लङ्कानियासिनो शतसहस्राणि गृहाण्यदहत् ।। १७ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy