________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
कांस्यादिनिर्मितम् । रोमजम् अविमेषादिरोमभिन्नरोमनिर्मितं कम्बलादि । वालजं चामरादि । चर्म संस्तरणं खेटकं वा । व्याघ्रज वैया नखवालादि । अण्डजं कस्तूरिकादि द्रव्यम् ।। ८-१३॥ मुक्तेति । प्राप्तादाः पर्वताकारा इत्यत्र केवलप्रासादाः, अत्र मुक्तादिखचिताः । अस्त्रसंयोगान् संयुज्यन्त इति संयोगाः सङ्घाताः तान् । तत्र लङ्कायाम् ॥ १२ ।। गृहच्छन्दान् स्वस्तिकादिगृहविन्यासान् । गृहगर्धिनां गृहस्थानाम् ॥ १३ ॥ हठोपनतत्वेन
खड्गा धनूंषि ज्या बाणास्तोमराङ्कुशशक्तयः।रोमजं वालजं चर्म व्याघ्रजं चाण्डजंबहु ॥११॥ मुक्तामणिविचित्रांश्च प्रासादाश्च समन्ततः। विविधानत्रसंयोगाननिर्दहति तत्र वै ॥ १२ ॥ नानाविधान गृहच्छन्दान् ददाह हुतभुक् तदा। आवासान् राक्षसानां च सर्वेषां गृहगर्धिनाम् ॥ १३ ॥ हेमचित्रतनुत्राणां सग्दामाम्बरधारिणाम् । शीधुपान चलाक्षाणां मदविह्वलगामिनाम् ॥१४॥ कान्तालम्बितवस्त्राणां शत्रुसञ्जातमन्युनाम् । गदागृलासिहस्तानां खादतां पिवतामपि ॥ १५॥ शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह । त्रस्तानां गच्छता तूर्ण पुत्रानादाय सर्वतः ॥ १६॥ खेदातिशयं व्यअयितुं तेषां व्यासङ्गं दर्शयति-हेमेत्यादिना । हेमचित्रतनुत्राणां हेममयाद्भुतवर्मणाम् । “ आलेख्याश्चर्ययोश्चित्रम्" इत्यमरः । वर्म ग्रहणव्यासक्तानामित्यर्थः । सग्दामानि पुष्पमालाः । दामशब्दो हारपरः । स्रग्दामशब्देनानेकसरानिर्मितपुष्पमालोच्यत इत्याचार्याः । अत्र सर्वत्रापि व्यासङ्ग एव तात्पर्यम् । शी धुपानचलाक्षाणां मद्यपानलोलदृष्टीनाम् । अत एव मदविह्वलगामिनां मदेन मन्दगामिनाम् ॥ १४ ॥ कान्तालम्बितवस्त्रा णाम् आलम्बितवस्त्रकान्तानाम्, रतिपराणामिति यावत् । शत्रुषु सञ्जातमन्युना सातकोघानाम् । दीर्घाभाव आर्षः । खादतां मांसादिकं भक्षय ताम् । पिबता मद्यपानं कुर्व ताम् । शीधुपानेत्यत्र मद्यपानकार्यमुक्तम् । क्षीरादिकं पिबतामिति वा ॥ १५॥ महाहेष्विति विशेषणेन सुत्पतिशयहेतु अश्वाभरणप्रतीतेः पुनर्वाजिब्रहणं कर्णावतंसवत्साहित्यावबोधनार्थम् । स्थभाण्डाः रथोपकरणानि । संस्कृताः सम्यम्प्रपिताः । रोमजं कम्बलादि । वालज चामरादि। व्याघ्रजं व्याघ्रचर्म । अण्डजं कस्तूरिकादि ॥९-११ ॥ अखसंयोगान् अस्त्रसङ्घातान् ॥ १२॥ गृहच्छन्दान स्वस्तिकादिगृहसनिवेशविशेषान् । राहगधिना गृहस्थानाम् ॥ १३॥ दामानि हाराः॥ १४ ॥ शासनातमन्युनामित्यत्र दीर्घाभाव आर्चः ॥ १५॥ प्रियः प्रियाभिस्सहेत्यर्थः ॥ १९॥१७॥
स-प्रियः यिाच प्रियाणि च प्रियाणि कान्तापल्यानि तेः । "मपुंसकमनपुंसकेन" इत्येक शेषः । पुत्रानादाय गच्छता निरनिकस्थलं प्रति ॥१९॥
For Private And Personal Use Only