________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
लाहिंसन्ति योधा एषु स्थित्वेत्यवाःप्राकाराग्रस्थितगृहाणि । “स्यादट्टः क्षोममस्त्रियाम्" इत्यमरः । प्रतोल्यः वीथ्यः । चर्या अवान्तरवीथ्यः । ते वानराः । समृजुः क्षिप्तवन्तः। तेषां वानराणां सम्बन्धी हुतभुगित्यन्वयः॥६॥ दहनकार्य प्रपञ्चयति-प्रासादा इत्यादि । तत्र प्रासादेषु । दह्यते अद
टी.यु,को ह्यत । व्यत्ययेन भूतार्थ लट् । वरं सुगन्धम् ॥ ७॥मौक्तिका इत्यादिचतुःश्लोक्येकान्वया । सर्वत्र अदह्यतेत्यस्य यथायथं विपरिणामेनान्वयः । मणयःस० ७५ प्रासादाः पर्वताकाराः पतन्ति धरणीतले। अगरुर्दह्यते तत्र वर च हरिचन्दनम् ॥७॥ मौक्तिका मणयः स्निग्धा वचं चापि प्रवालकम् । क्षौमंच दह्यते तत्र कौशेयं चापि शोभनम् ॥ ८॥ आविक विविधं चौण काञ्चनं भाण्ड मायुधम् । नानाविकृतसंस्थान वाजिमाण्डपरिच्छदौ ॥ ९ ॥ गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः । तनु
त्राणि च योधानां हस्त्यश्वानां च वम च ॥१०॥ उपात्तमौक्तिकादिव्यतिरिक्ताः । क्षौमकौशेययोरुपादानभेदात् भेदः । “ वाल्कं क्षौमादि " " कौशेयं कृमिकोशोत्यम्" इत्युभयत्राप्यमरः । शोभनं शोभमानम् । आविकम् अविरोमनिर्मितं कम्बलम् । और्ण मेषादिरोमनिर्मितं कम्बलम् । “ऊर्जा मेषादिलोनि स्यात्" इत्यमरः। भाण्डम् उपकरणम् । आभरणादि वा ।"भाण्डं तु भूषायां नादे पात्राश्वभूषयोः । माजने कलशादौ च वणिमूलपनेऽपि च ॥" इति रत्नमाला । नानाविकृतसंस्थान नानाविधविकारवद्विचित्रसन्निवेशमिति भूषणादिसर्वविशेषणम् । वाजिभाण्डपरिच्छदौ अश्वालङ्कारपल्ययनादिपरिवहौं । भाण्डशब्देनैवाश्चाभरणी सिद्धावपि कर्णावतंसादिवत् साहित्यबोधनार्थ वाजिपदम् । गजानां ग्रैवेयकानि कण्ठभूषणानि । कक्ष्याः इभवन्धिन्यः । “ग्रेवेयकं कण्ठभूषा" "कक्ष्या प्रकोष्ठे हम्यादेः काश्यां मध्यभबन्धने ।" इत्युभयत्राप्यमरः। संस्कृताः उत्तेजिताः । योधानां तनुत्राणि वाणि । इस्त्यश्वानां वर्म अयः पतन्ति अपतन् । दह्यते अदह्यत। भूतार्थे लट् ॥७॥८॥ आविकम् अविरोमनिर्मितम् । और्णम् ऊर्णा मेषादिलोम, तजन्यकम्बलादि। काञ्चनं भाण्डं सौवर्णमुपकरणम् ।। नानाविकृतसंस्थानं नाना अनेक विकृतसंस्थानं विचित्रविन्यासम् । वाजिभाण्डपरिच्छदो वाजिभाण्डमवालङ्कारः, परिच्छदः पल्पयनादिपरिकरः।भाण्डशब्देनेव। स-"भावशब्दोऽलकारमात्रवाची रथभाण्डेत्युक्तेः । अत एव बाजिमाण्डत्यत्र काजिमहणं ररितार्थम् । अश्वालङ्कारखाचित्वे तु तद्वैपथ्यं स्पष्टमेव । तत्त्वेऽपि कर्णावतंसादिवत्साहित्यबोधनार्थ तत्र सः ।
A ॥२३॥ रबमाण्डेयत्र तु लाक्षणिक इत्यन्ये " इति नामोजिमल्याच्याषा भिन्मानुपूर्वीमत्या अपि वस्तुतोऽर्थनकतावत्यास्तीर्थव्याख्याया अपि भाण्डं भूषणमात्रेऽपि-नादे पाने तुलाणां भूषणे " इति विश्वः स्वानवलोकन निमित्तता सष्टमाचष्ट इति न न आवासोऽक्षितः ॥ १ ॥
For Private And Personal Use Only