SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.रा.भू. १२३६॥ पूर्वयोजनायामर्थशब्दो निवृत्तिपरः। "अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु" इत्यमरः । परैः परिच्छिय ज्ञानं मा भूदित्येवमर्थमिति भावः । हताहताः मुमूर्षावस्थाः । किं पुनर्मूता इति भावः । "क्तेन न विशिष्टनानत्र" इति कर्मधारयः । यदा यदा यदा ये ये हताः तदा तदा ते ते क्षिप्ता स०७६ इत्यर्थः ।। ७५-७७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुस्सप्ततितमः सर्गः॥ ७४ ॥ ये हन्यन्ते रणे तत्र राक्षसा कपिकुञ्जरैः । हताहतास्तु क्षिप्यन्ते सर्व एव तु सागरे । ७६ ॥ ततो हरिर्गन्धवहा त्मजस्तु तमोषधीशैलमुदग्रवीर्यः। निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥ ७७॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे चतुस्सप्ततितमः सर्गः॥७४॥ ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः । अर्थ्य विज्ञापयंश्चापि हनुमन्तमिदं वचः॥१॥ एवं हनुमदानीतोपधिपर्वतगन्धमात्रेण समागतप्राणेषु सर्वेषु विशल्येषु समुत्थितेषु सुग्रीवः स्वातिसन्धानजनितकोपातिरेकेण सद्यो निश्शेष लङ्कानिदै हनं हनुमते नियमयति-तत इत्यादि । अर्थ्यम् अर्थादनपेतम् । प्रयोजननियतं वाक्यं विज्ञापयन्, रामायेति शेषः। ततो हनुमन्तमब्रवीदिति योजना वानराः प्रतिबुद्धाः, एवं राक्षसाः किमिति न प्रतिबुद्धास्तत्राह-यदामभृतीत्यादिश्लोकद्वयेन । मानार्थ मानं हताना राक्षसानामियत्ता तदर्थ तत्परिज्ञानार्थम् । यद्वा मानः अभिमानः तदथै राक्षसा बहवो हृता इति सर्वे ज्ञास्यन्ति तदभिमानादप्रकटनायेत्यर्थः । हताहतास्तु मुमूर्षावस्थापन्ना अपीत्यर्थः ॥ ७५-७७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकारूपायां युद्धकाण्डव्याख्यायां चतुस्सप्ततितमः सर्गः ॥ ७४ ॥ तत इति । अर्यम् अर्थादनपेतम्, कर्तव्य स०-सागरोपरि गिरिशिखरं पारगृह्योलबने तदन्तःस्थाना रक्षसामनुजीवन च न गन्धस्वान्तःप्रवेशासामयात् । कि नाम यादोभी रक्षसा मक्षितत्वात् । निलपनमात्रेण हनुमत्कृतपर्वतोत्पादनतः एतदनिष्ट कार्यसाधनेऽयमुत्तपत्र किं कुर्यादिति भीतेर्वा । " भीषास्मादासः पवते " इत्यादेः रामविरुद्ध कार्यकरणमीतरिवारमजप्रीतेर्वा वायुनं निनाय नीरनायक्षमध्ये गन्धमिति वेति ज्ञेयम् । ओषधीनामधिनं ज्ञात्वाऽदर्शनं गता Kal॥२३॥ इत्यनेन ज्ञानित्वोकेरनुसन्धानादिकं सम्भवतीति सुघटोऽयमर्थः ॥ ६ ॥ ओषधीशैलः तदरपर्वतः, तम । तत्रत्य एव वेगात् हिमवन्तं स्वस्थानं तम् उत्कृत्तशैलमार्ग निनाय प्रापयामास । 'संस्थित एव तत्र' इस्यन्यत्रोक्तः । पुनः प्रक्षेपानन्तरं रामेण समाजमाम सङ्गतोऽभूत् । प्रथमेन्द्रजियुद्ध एवादृष्टतदृष्टये 'इदमम्मो गृहीत्वा तु ' इत्यारभ्य 'चकार नेत्रयोः शौचम' इति गर्मीकृत्य 'क्षणेनातीन्द्रियाण्येषां चढूंषि । स्यनेन वनपर्वोक्ता ' भनेन दृष्टोऽहमिति स्म दुष्टः ' इत्यन्यन्त्र रीत्यन्तरेणोका च कथानुक्तिर्न दोषायेति नीतेरविरुदेति च संमानोति ज्ञेयम् । ओषधीति दीर्घार्षतालेखनं निर्बीजम् । अत्रैव बहस्थलेषु श्रोधण्य पारति पूर्वमुक्तेः । लेखन यदि कर्तव्य तहि तत्रैव कर्तव्यम् । ईकारान्तत्वेन समाधान तत्रेवात्रापि सममिति न स्वरसम ॥ ७ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy