________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
था.रा.भ.
॥२३५॥
म०७४
कर्मणा शाणारोपणाय सूर्यनिबन्धनस्थानम् । ब्रह्मासनं देवगणसन्दर्शनाय कृतं ब्रह्मणः सिंहासनम् । ब्रह्मणामृषीणामासनं स्थानं वा । शङ्करकार्मुकं ।
| टी.यु.का. तत्स्थानमित्यर्थः । नाभिं पातालप्रवेशरन्ध्रम् ॥६०॥ ब्रह्मादिस्थानेषु रजतालयमिति परिगणितमपि जाम्बवदुपदिष्टप्रकारेण दर्शनाय पुनराहकैलासमिति । हिमवच्छिला नाम कैलासपाधै कश्चिच्छिलाविशेषः । ऋषभम् ऋषभाख्यमौषधिपर्वतम् । काञ्चनशैलं पूर्व मेरुमित्युक्तम् । सन्दीप्तसौं |
कैलासमय्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम् । सन्दीप्तसर्वोषधिसम्प्रदीप्तं ददर्श सर्वोषधिपर्वतेन्द्रम् ॥६॥ स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः । आवृत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार ॥ ६२॥ स योजनसहस्राणि समतीत्य महाकपिः। दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः॥६३॥ महौ षध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे । विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥६४ ॥ सता महात्मा हनुमा नपश्यन् चुकोप कोपाच्च भृशं ननाद । अमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्र तमुवाच वाक्यम् ॥६५॥ किमेत
देवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः। पश्याद्य मदाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥६६॥ षधिसम्प्रदीप्तम् सन्दीप्ताभिः रात्रौ ज्वलन्तीभिः सर्वाभिः ओषधीभिः तृणज्योतिर्भिः सम्प्रदीप्तं सम्यक्प्रकाशमानम् । सर्वोपधिपर्वतेन्द्रं मृतसञ्जीव न्यादिसौषधियुक्तपर्वतेन्द्रं ददर्श ॥ ६१॥ वासवदूतः वायुः वासवादेशेन मेघप्रेरकत्वात् । अत एवाभिषेकसमये इन्द्रेण प्रेरितो हारं रामायोपाहरत् । विचयम् अन्वेषणम् ॥ ६२ ॥ अतीत्य अतीत्यापीत्यर्थः । अनेन श्रमरहितत्वमुक्तम् ॥६३ ॥ महौषध्य इति । ततः तस्य हनुमतः अदर्शनम् ॥ ६४ ॥ ताः ओषधीः ॥ ६५ ।। राघवे कृतानुकम्पो नासीति यत् एतत् एवं सुविनिश्चितं यदि तर्हि आत्मानमथो विकीर्ण पश्यति सम्बन्धः॥६६॥ श्रमाणि ॥ ५९॥ ६ ॥ हिमवच्छिलो, केलासपा कश्चिच्छिलाविशेषः । यस्याचित्रशिलेति इतिहासप्रसिद्धिः ॥ ६१॥ वासवदूतसूनुः वायुसुतः । वायो | सबदूतत्वं वासवादेशेन मेघादिप्रेरकाचात् ॥ ६२-६५॥ किमिति । यद्यस्मात् राघो कृतानुकम्णे नासि तस्मादेतदोषध्यदर्शनम्, ने स्वया सुनिश्चितं किम् ?
"TT
॥२३॥
For Private And Personal Use Only