________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
मुद्दिश्य जगाम, उत्तरां दिशमुद्दिश्य जगामेत्यर्थः । यद्वा मेरुं मेरुसदृशम् । प्रकर्षन् कम्पयन् ॥ ५१ ॥ ५२ ॥ जनान्तान् जनपदान् ॥ ५३ ॥ पूर्व मुपर्युपरि सागरमित्युक्त्या आदित्यपथमाकाशम् || ६४ ॥ ६५ ॥ स्मरन् जाम्बवत इति । जाम्बवद्वाक्यस्मरणम् औषधिपर्वतमतीत्य वेगातिशयेना न्यत्र गमननिवृत्त्यर्थम् । वातरंहसा, उपलक्षित इति शेषः ॥ ६६-५८ ॥ दृष्टानामाश्रमाणां नामान्यनुकामति स ब्रह्मकोशमित्यादिना । ब्रह्मणश्चतु | स पर्वतान् वृक्षगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि । स्फीतान् जनान्तानपि सम्प्रवीक्ष्य जगाम वेगात् पितृतुल्यवेगः ॥ ५३ ॥ आदित्यपथमाश्रित्य जगाम स गतक्लमः । हनुमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ॥ ५४ ॥ जवेन महता युक्तो मारुतिर्मारुतो यथा । जगाम हरिशार्दूलो दिशः शब्देन पूरयन् ॥ ५५ ॥ स्मरन जाम्ब वतो वाक्यं मारुतिर्वातरंहसा । ददर्श सहसा चापि हिमवन्तं महाकपिः ॥ ५६ ॥ नानाप्रस्रवणोपेतं बहुकन्दरनिर्झ रम् । श्वेताम्रचयसङ्काशैः शिखरैश्चारुदर्शनैः । शोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम् ॥ ५७ ॥ स तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तम घोरशृङ्गम् । ददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ॥ ५८ ॥ स ब्रह्मकोशं रजतालयं च शकालयं रुद्रशरप्रमोक्षम् । हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिङ्करांश्च ॥ ५९ ॥ वज्रालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च । ब्रह्मासनं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः ॥ ६० ॥ सुखस्य कोशो गृहम् । “कोशोऽस्त्री कुडलेऽथचे गुह्यदेशेऽण्डशीर्षयोः । गृहे देहे पुस्तकांचे पेव्यामसिपिधानके ॥” इति रत्नमाला । रजतालयं कैला सम् । शक्रस्य इन्द्रस्य । स्थानम् आश्रमस्थानम् । रुद्रशराः प्रमोक्ष्यन्ते लीलार्थं यस्मिन् तद्रुद्रशरप्रमोक्षं स्थानम् । हयाननं हयग्रीवाराधनस्थानम् । ब्रह्मशिरः रुद्रनिकृत्तत्रह्मशिर प्रक्षेपस्थानम् । वैवस्वतकिङ्करान् विवस्वत्सम्बन्धिकिङ्करान् ग्रामण्यादीन् मासान्तपरिचारकान् विश्रमार्थमत्र स्थितान् ॥ ५९ ॥ वज्रालयमिति । इन्द्राय ब्रह्मणा वज्रप्रदानस्थानम् । सूर्यप्रभमिति वैश्रवणालयविशेषणम् । सूर्यनिबन्धनं छायादेवीप्रीतसे विश्व मेरुतुल्यं हिमवन्तम् । सिंहो माणवक इतिवद्रोणप्रयोगः ॥ ५१ ॥ ५२ ॥ जनान्तान जनपदान् ।। ५३ ५५ ॥ स्मन जाम्बवतो वाक्यं जाम्बवद्वाक्यस्मरण मोषधिपर्वतमतीत्य वेगातिशयेनान्यत्र गमननिवृत्त्यर्थम् ॥ ५६-५८ ॥ दृष्टानामाश्रमाणां नामान्यनुक्रामति स ब्रह्मकोशमित्यादिना । ब्रह्मकोशादीन्या
For Private And Personal Use Only