________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वाकत्रयमेकान्वयम् । मलयपर्वतमित्यत्र लङ्कामलय उच्यते ॥ १२-१५॥ त्रासयन् वासनार्थ ननाद । “लक्षणहेत्वोः" इति शतप्रत्ययः।
टी.यु.का. ॥२३४॥ स्वागमनपर्यन्तं राक्षसनिर्गमनं मा भूदिति तेषां वासनार्थ ननादेति भावः । इशशब्दो वाक्यालङ्कारे ॥ १६ ॥४७॥ नमस्कृत्वाऽथ रामायेति । अयं स०७४ Mप्रारिप्सितकर्मसमाप्तये सम्यगिष्टदेवतानमस्कारः॥ १८॥ स पुच्छमिति । पुच्छोद्यमनेनोत्साहातिरेक उक्तः । पृष्ठविनमनेनाकाशगमनानुकूलपाण
पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् । विवृत्याग्रं ननादोच्चैत्रासयन्निव राक्षसान ॥४६॥ तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् । लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥४७॥ नमस्कृत्वाऽथ रामाय मारुतिीम विक्रमः।राघवार्थ परं कर्म समीहत परन्तपः॥४८॥ स पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुश्य। विवृत्य वनं वडवामुखाभमापुप्लुवे व्योमनि चण्डवेगः ॥ १९ ॥ स वृक्षपण्डास्तरसा जहार शैलान शिलाः प्राकृतवानरांश्च । बाहूरुवेगोद्धतसम्प्रणुनास्ते क्षीणवेगाः सलिले निपेतुः ॥५०॥ स तौ प्रसार्योरंगभोगकल्पौ भुजौ भुजङ्गारिनिकाशवीर्यः । जगाम मेरुं नगराजमश्यं दिशः प्रकर्षनिव वायुमूनुः ॥५॥ स सागरं घूर्णित
वीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम् । समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥ ५२ ॥ वायुनिरोष उक्तः । श्रवणनिकुञ्चनेन बलोद्दीपनम् । मुखव्यादानेनाभिनिवेशः॥ १९ ॥ स इति । प्राकृतवानरान् त्रिकूटवननित्यवासिनः । आजहार उजहार । अस्येवानुवादो बाह्विति । बाहवेगोद्धतसंप्रणुत्राः बाहावेगेन उद्धता: उन्मलिताः सम्प्रणवा दूरं प्रेरिताः। क्षीणवेगाः क्रमेण क्षीणवेगा। सन्तः॥५०॥ मेरुं कैलासपार्श्ववर्तिनम् । अस्ति बन्यो हिमवदन्तर्वर्ती मेरुः । यद्रा मेरु मेरूपलक्षितदिशि स्थितं नगराजं हिमवन्तम् । यद्वा मेरु
नगाः वृक्षाः । जज्वलुः परस्परसङ्घर्षादिति भावः ॥ २८--४५ ॥ पद्भवामिति । त्रासयन् ननाद “लक्षणहेत्वोः क्रियायाः" इति हेतौ शतृप्रत्ययः । यावदोषधानयन पताषद्राक्षसनिर्गमनं मा भूदिति तेषां वासनार्थ ननादेति भावः । इवशब्दो वाक्यालङ्कारे ॥ ४६-४९ ॥ प्राकृतवानरान् विकटशिखरवने नित्यवास्तव्यमाकृत वानरानित्यर्थः॥ ५० ॥ जगाम मेरुं कैलासपार्ववर्तिनम् । अस्ति ह्यन्यो हिमवदनन्तरपर्वतो मेरुः । यद्वा मेरूपलक्षितदिशि स्थितं नगराजं हिमवन्तम् । यदा
KRBYR
For Private And Personal Use Only