________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मृतसञ्जीवनी । जीवनानन्तरं सञ्चारक्षमतायै विशल्यं करोतीति विशल्यकरणी । विशल्ये कृते त्वचः सन्धानं करोतीति सन्धानकरणी । ततो व्रण कृतवैवयं विहाय प्रदेशान्तरसावये करोतीति सावर्यकरणी ॥ ३२-३४ ॥ बलोद्धपः बलोस्कः । आपूर्यत पूर्णोऽभूत् ॥३५॥ पर्वततटाग्रस्था। त्रिकूटशिखरस्थः । पर्वतोत्तमं त्रिकूटम् ॥ ३६॥ हरीति । हरिः हनुमान् ॥३७॥ तस्य विकूटस्य । नगाः वृक्षाः । हरिवेगात् हनुमतो हिमवदुत्तरप्रदेश
ताः सर्वा हनुमन गृह्य क्षिप्रमागन्तुमर्हसि । आश्वासय हरीन प्राणैर्योज्य गन्धवहात्मज ॥ ३४ ॥ श्रुत्वा जाम्ब वतो वाक्यं हनुमान् हरिपुङ्गवः। आपूर्यत बलोद्धर्षेस्तोयवेगैरिवार्णवः ॥ ३५ ॥ स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम् । हनुमान दृश्यते वीरो द्वितीय इव पर्वतः ॥ ३६ ॥ हरिपादविनिर्मनो निषसाद स पर्वतः। न शशाक तदाऽऽत्मानं सोढु भृशनिपीडितः ॥ ३७॥ तस्य पेतुर्नगा भूमौ हरिवेगाच जन्मलुः । शृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ॥ ३८॥ तस्मिन् सम्पीड्यमाने तु भगदुमाशलातले। न शेकुर्वानराः स्थातुं घूर्णमाने नगो त्तम ॥ ३९ ॥ सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा । लङ्का त्रासाकुला रात्री प्रनृत्तेवाभवत्तदा ॥४०॥ पृथिवी धरसङ्काशो निपीड्य धरणीधरम् । ष्टथिवीं क्षोभयामास सार्णवां मारुतात्मजः॥४१॥ आरुरोह तदा तस्माद्धार मलयपर्वतम् । मेरुमन्दरसङ्काशं नानाप्रस्रवणाकुलम् ॥ ४२ ॥ नानाइमलताकीर्ण विकासिकमलोत्पलम् । सेवितं देवगन्धः षष्टियोजनमुच्छ्रितम् ॥४३॥ विद्याधरैमुनिगणैरप्सरोभिनिषेवितम् । नानामृगगणाकीर्ण बहुकन्दर
शोभितम् ॥ ४४ ॥ सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान् । हनुमान मेघसङ्काशो ववृधे मारुतात्मजः॥४५॥ स्थौषधिपर्वतपर्यन्तगमनोचितशक्त्यास्थानवेगात् । जमलुश्च, वेगोद्धर्षजा ह्रिनेत्यर्थः । पीडितस्य, पर्वतस्येति शेषः॥ ३८ ॥ तस्मिन्निति । न Mशेकुरिति । त्रिकूटतटस्य युद्धरङ्गत्वात् । घूर्णमाने कम्पमाने ॥ ३९ ॥ प्रवृत्तेवाभवत् त्रिकूटाग्रनिर्मितत्वात्तस्याः॥४०॥४१॥ आरुरोहेत्यादि
दीपयन्तीः ।। ३२-३४ ॥ श्रुत्वेति बलोद्धः बलोत्कटः । आपूर्यत पूर्णोऽभूत ॥ ३५॥ पर्वततटाग्रस्थः त्रिकूट शिखरस्थः ॥ ३६॥ ३७॥ तस्य विकूपर्वतस्य ।।
For Private And Personal Use Only