________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. ॥२३२॥
मा भेटेति । आर्यपुत्रौ अवशौ विषण्णाविति यत् अत्र विषादकालो नास्ति विषादहेतुकालो नास्ति। कुतः स्वयम्भुवोवाक्यम् उदहन्तो मानयन्ती
टी.यु.का इन्द्रजिदरजालैः सादितो सादिताविव वर्तमानाविति यत् । तत् ततः मा भैष्त्यर्थः ॥ ३॥ उक्तमेवार्थ विशदयति-तस्मा इति ॥१॥ मानयित्वा |
ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः । उवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैचोभिः ॥२॥ मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ । स्वयम्भुवो वाक्यमथोदहन्तौ यत् सादिता विन्द्रजिदस्त्रजालैः॥३॥ तस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवेगम् । तन्मानयन्तौ युधि राजपुत्रौ निपा तितौ कोऽत्र विषादकालः॥४॥ ब्राह्ममत्रं ततो धीमान मानयित्वा तु मारुतिः। विभीषणवचः श्रुत्वा हनुमास्तमथा ब्रवीत् ॥५॥ एतस्मिनिहते सैन्ये वानराणां तरस्विनाम् । यो यो धारयते प्राणांस्तं तमाश्वासयावहै ॥६॥तावुभौ युगपदीरौ हनुमद्राक्षसोत्तमौ। उल्काहस्तौ तदारात्रौ रगशीर्षे विचेरतुः॥७॥ भिन्नलायूलहस्तोरुपादाङ्कुलिशिरो धरैः । स्रवद्भिःक्षतजं गात्रैः प्रस्रवद्भिस्ततस्ततः॥ ८॥ पतितः पर्वताकारैर्वानरैरभिसङ्कुलाम् । शस्त्रैश्च पतितैर्दीप्त देशाते वसुन्धराम् ॥ ९॥ सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् । गवाक्षं च सुषेणं च वेगदर्शिनमाहुकम्
॥१०॥ मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा । एतांश्चान्यांस्ततो वीरौ ददृशाते हतान रणे ॥११॥ मुहूर्तमात्रं ब्रह्मास्त्रपरवशः स्थित्वा ॥५-७॥ भिन्नलाशूलेत्यादिश्लोकद्वयमेकान्वयम् । स्रवद्भिः भूत्रयद्भिः॥८॥९ ॥ सुग्रीवमित्यादिश्लोकद्वय । बुद्धिमतां ज्ञानवताम् ॥ २॥ मा भैष्टेत्यादिलोकद्वयमेकं वाक्यम् । आर्यपुत्रो विवशो, विषण्णाविति यत् । अत्र विषये मा भैष्ट, पतयोविषण्णयोरस्मान। को वा रक्षिष्यतीति शत्रुभ्यो भयं मादित्यर्थः । नास्त्यत्र विषादकालः विषादजनककालो नास्ति, एतयोविषादेन भवता विषादो माऽस्त्वित्यर्थः । कुत इत्यत्राह स्वयम्भुव इति । वाक्यं मन्त्ररूपवाक्यमुद्दहन्तो मानयन्तो इन्द्रजिदखजालैः सादितो सादिताविव वर्तमानावित्यर्थः । यत् यस्मात् ब्रह्मसम्माननार्थ स्वयमेव पतितो, तस्मात् मा मटेत्यर्थः ॥३-७॥ भिन्नेति । नवद्भिः मूत्रयद्भिः। दद्दशाते, तावित्यध्याहार्यः॥८-१०॥ हतान हतप्रायान् ॥११॥ स०-शाखामृगराजाच वीराव तान् । शाखामृगराजेषु वीरामेति या "सप्तमी शौ? " रति योगविभागासमासः । तेन न " पूर्वापर-" इति वीरशम्दस्य पूर्वनिपातः । बायपक्षे तु एकवीर रतिवद्वालकास्परनिपातः ॥ २॥
N
॥२३२॥
For Private And Personal Use Only