SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir रा.यु का. स०७३ जा.रा.भू.पति इति। रावणिं रावणिमुक्तायुधागमनप्रदेशम् ॥३१-३४॥ रामानु०-गवण गवणिमुक्तायुवागमनप्रदेशम् । खेऽन्तर्दध इत्यभिधानात् ॥ ३१ ॥ मथितसङ्कल्पा बा२३०॥ ते वध्यमानाः समरे वानराः पादपायुधाः। अभ्यद्रवन्त सहिता रावणि रणकर्कशम् ॥ ३१॥ इन्द्रजित्तु ततः ऋद्धो महातेजा महाबलः । वानराणां शरीराणि व्यधमद्रावणात्मजः ॥३२॥ शरणैकेन च हरीन् नव पञ्च च सप्त च । चिच्छेद समरे ऋद्धो राक्षसान सम्प्रहर्षयन ॥ ३३ ॥ स शरैः सूर्यसङ्काशैः शातकुम्भविभूषितैः । वानरान समरे वीरः प्रममाथ सुदुर्जयः ॥ ३४॥ ते भिन्नगात्राः समरे वानराः शरपीडिताः। पेतुर्मशिनसङ्कल्पाः सुरेरिव महासुराः ॥ ३५ ॥ तं तपन्तमिवादित्यं घोरैर्वाणगभस्तिभिः । अभ्यधावन्त संकुद्धाः संयुगं वानरर्षभाः ॥ ३६ ॥ ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः । व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः ॥ ३७ ॥ रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः। नर्दन्तस्तेऽभिवृत्तास्तु समरे सशिलायुधाः ॥३८॥ ते द्रुमैः पर्वतायैश्च शिलाभिश्च प्लवङ्गमाः । अभ्यवर्षन्त समरे रावणि पर्यवस्थिताः ॥३९॥ तद्माणां शिलानां च वर्ष प्राणहरं महत् । व्यपोहत महातेजा रावणिः समितिञ्जयः॥४०॥ ततः पावकसङ्काशैः शरैराशीविषोपमैः । वानराणा मनीकानि बिभेद समरे प्रभुः ॥४१॥ नाशितमनोरथाः ॥ ३५-३७॥ रामस्येति । त्यक्तजीविताः त्यक्तजीवितेच्छाः । अभिवृत्ताः अभिमुखं प्रवृत्ताः । तुरवधारणे ॥ ३८॥ ३९॥ व्यपोहत वारयामास ॥१०॥४१॥ मथितसङ्कल्पाः नाशितमनोरथाः ॥ ३५-३७॥ त्यक्तजीविताः त्यक्तजीवितेच्छाः । अभिवृत्ताः अभिमुख प्रवृत्ताः ॥३८॥ रावणि तत्सञ्चारप्रदेशमित्यर्थः तस्यादर्शनात ॥ ३९ ॥ व्यपाहत अपासारयत ।। ४०-४३ ॥ Al|२३8 For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy