________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
क
यत्र यदा । इन्द्रारिः इन्द्रजित् ॥४॥५॥पौरुषदेवयुक्तां पुरुषबलदैवबलयुक्ताम् । सन्तर्पयिष्यामि पूरयिष्यामि ॥६॥७॥ स इति । खरश्रेष्ठसमाधि युक्तं खरश्रेष्ठसम्बन्धयुक्तम् । खरश्रेष्ठः समाधिना समाधानेन च युक्तमिति वा ॥ ८॥ तमिति । हरिरथः सूर्यस्थः। “यमानिलेन्द्रचन्द्राक्रविष्णुसिंहांशु
न तात मोहं प्रतिगन्तुमर्हसि योन्द्रजिज्जीवति राक्षसेन्द्र। नेन्द्रारिवाणाभिहतो हि कश्चित् प्राणान् समर्थः समरे ऽभिपातुम् ॥४॥ पश्याय रामं सह लक्ष्मणेन मदाणनिर्भिन्नविकीर्णदेहम् । गतायुषं भूमितले शयानं शितैः शरै राचितसर्वगात्रम् ॥ ५॥ इमा प्रतिज्ञा शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम् । अद्यैव रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोधैः ॥ ६॥ अद्येन्द्रवैवस्वतविष्णुमित्रसाध्याश्विवैश्वानरचन्द्रसूर्याः । द्रक्ष्यन्तु मे विक्रम मप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ॥७॥ स एवमुक्त्वा त्रिदशेन्द्रशत्रुराष्ट्रच्छच राजानमदीनसत्त्वः । समासरोहा निलतुल्यवेगं रथं खर श्रेष्ठसमाधियुक्तम् ॥८॥ तमास्थाय महातेजा रथं हरिरथोपमम् । जगाम सहसा तत्र यत्र युद्धमरिन्दमः ॥९॥ तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः। संहर्षमाणा बहवो धनु-प्रवरपाणयः॥१०॥ गजस्कन्धगताः केचित् केचित् प्रवरवाजिभिः। प्रासमुद्रनिस्त्रिंशपरश्वधगदाधराः ॥ ११॥ स शङ्खनिनदैः
पूर्णेभैरीणां चापि निस्वनैः। जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ॥ १२॥ तवाजिषु । शुकाहिकपिभेकेषु हरि कपिले त्रिषु॥" इत्यमरः । युद्धमिति, कर्तव्यमिति शेषः॥९॥ तं प्रस्थितमित्यादिश्शोकव्यमेकान्वयम् ॥१०-१३॥
शोकार्णवमनमित्यर्थः। रथर्षभः रथस्थान श्रेष्ठः, महारथ इत्यर्थः । न रावणम् ॥३॥ यत्र यतः । इन्दारिः इन्द्रजित् ॥ ४॥ पश्याद्य राममित्यादिश्लोकद्वयस्था वास्तवार्थस्तु-अतिबलपराक्रमशालिनो रामस्य हनने तु नाई समर्थः । अथाप्येतावत् करिष्यामि पश्येत्याह-पश्येति । मदाणविकीर्णदेहमपि गतायुर्व प्राप्तायुष शरैराचितसर्वगात्रं रामं पश्येति सम्बन्धः । उक्तमेव प्रतिज्ञापूर्वकमाइ-इमामिति । पौरुषदेवयुक्ता पुरुषदेवबलांपेताम् । सन्तर्पयिष्यामि पूरयियामि ॥५-७॥ स एवमिति । स्वरश्रेष्ठसमाधियुक्तं समाधिः सम्बन्धः, खर श्रेष्ठसम्बन्धवन्तम् ॥ ८-१३॥ • व्याघ्रश्चिकमा जीरैः स्वरोष्ट्रैव भुजङ्गमैः । बराहधापदैः सिंदर्जम्बुकैः पर्वतोपमैः । शमईसमयूरैत्र राक्षसा भीमावेश्माः ॥ श्यापकः पाठः केषुपिपुस्तकेषु दृश्यते ।
For Private And Personal Use Only