________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भू. १२
स०६
प्रत्यवयवं दहति । किं तद्वचनम् ? तबाह हा नाथेति । सा सर्वान भोगान परित्यज्य मया सहागता । ह्रियमाणा सती रावणेन हरणसमये “नत्वांटी ..पा. कुर्मि दशग्रीव भस्म भस्माई तेजसा" इत्युक्तरीत्या पातिव्रत्याग्निना भस्मीकर्तुं समर्थापि “तत्तस्य सदृशं भवेत्" इत्युक्तरीत्या हा नाथेतिमन्नाथत्वमेव | पुरस्कृत्य मां यदब्रवीत् तन्मे गात्राणि दहति । एतेन रामशोकः सीताविषयकारुण्यामित्यवगम्यते । परदुःखदुःखित्वं हि कारुण्यम् ॥ ७॥अथ सन्तापो जलप्रवेशं विना न शाम्यतीति वक्तुं तस्यानित्वं सावयवं रूपयति-तद्वियोगेति । मदनाग्निवर्धकत्वेन वियोगस्येन्धनरूपत्वम् । सन्ततत्वेन
तद्वियोगेन्धनवता तचिन्ताविपुलार्चिषा । रात्रिंदिवं शरीरं मे दह्यते मदनाग्निना ॥८॥ अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना । कथंचित् प्रज्वलन् कामः स मा सुप्तं जले दहेत् ॥९॥
ब(तत्कामयानस्य शक्यमेतेन जीवितुम् । यदहं सा च वामोरूरेका धरणिमाश्रितौ ॥१०॥ चिन्ताया ज्वालावरूपणम् । रात्रिंदिवमिति । "अचतुर-" इत्यादिना मूत्रेण साधुत्वम् । शीतलाशीतलकालाविशेषेण दह्यत इत्यर्थः ॥ ८॥ अवगा ह्येति । सौमित्रे! कान्तास्मारकेण भवता विना अर्णवमवगाह्य स्वप्स्ये । अनेन लक्ष्मणस्य शेषावतारत्वमुक्तम् । अर्णवशयनं हि शेषिणेव । किं प्रयो| जनमित्यवाह-कथंचिदिति । इदानी प्रज्वलन् स कामः जले सुप्तं मां कथंचिद्दहेत् कृच्छ्रादहेत् । मन्दीभवेदित्यर्थः ॥ ९ ॥ एवं दुम्सहदुःखाकान्त । स्यापि मम जीवनधारणशक्तिस्तया सह एकधरण्याश्रयणात्तजीवनप्रवृत्त्युपलम्भाच्च जायत इत्याह-बह्वित्यादिना चोकद्वयेन । अहं सा वामोरूश्च एका धरणिमाश्रिताविति यत् एतदहु भूरि जीवनसाधनम् । अतः एतेन कामयानस्य विरहिणो मम जीवितुं शक्यम् । एकशय्याश्रयणन्यायेन कामिनोरेकधरण्याश्रयणमपि जीवनसाधनं भवतीत्यभिप्रायः॥१०॥ रामानु०-कामयानस्येत्पत्र “ ताच्छील्य-" इत्यादिना शानच् ॥ १०॥ राविंदिवं रात्रौ च विवा चेत्यर्थः ॥८॥ प्रज्वलन कामो जले सप्तं मां कथविदहेत मन्दीभवेत् । कथञ्चित्मज्वलन् कामः स मा सुप्ते जने दहेदिति पाठे-जने पते ॥१९॥ सति कवित्वलन कामः समा दहेत् स कामः तं जनं न बाधेदित्यर्थः । तस्माद्भवता विना त्वां विहाय अर्णवमवगाह्म स्वस्प इति सम्बन्धः॥९॥जीवन हारहेतुसद्भावेऽपि महजीवनकारणमस्तीति चित्तसमाधानं करोनि-बहिति । सा वामोरूरहं च पका धरणिमाश्रिताविति यत् एतत् बहु भूरिजीवनसाधनम् अतर
For Private And Personal Use Only