SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir ॥२२५॥ वा.रा.म. वाणशल्यकृतान्यन्तराणि ॥ ६२ ॥ बाल इति । मृत्यु जानीहि, मामिति शेषः॥६३-६६॥ तत इति । सायकं चापमारोप्य वाणं धनुषि संघायेत्यर्थः। शहीयको. बालोऽयमिति विज्ञाय न माऽवज्ञातुमर्हसि ॥६३॥ बालो वा यदि वा वृद्धो मृत्यु जानीहि संयुगे। बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिभि क्रमैः ॥६४॥ लक्ष्मणस्य वचः श्रुत्वा हेतुमत् परमार्थवत् । अतिकायःप्रचुक्रोध बाणं चोत्तममाददे ॥६५॥ ततो विद्याधरा भूता देवा दैत्या महर्षयः । गुह्यकाश्च महात्मानस्तद्युद्धं द्रष्टुमागमन् ॥६६॥ ततोऽतिकायः कुपितश्चापमारोप्य सायकम् । लक्ष्मणाय प्रचिक्षेप संक्षिपन्निव चाम्बरम् ॥६७॥ तमापतन्तं निशितं शरमाशीविषोपमम् । अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा ॥ ६८॥ तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् । अतिकायो भृशं क्रुद्धः पञ्च बाणान समाददे ॥६९॥ तान शरान सम्प्रचिक्षेप लक्ष्मणाय निशाचरः। तानप्राप्तान शरैस्तीक्ष्णेश्चिच्छेद भरतानुजः॥[पञ्चभिः पञ्च चिच्छेद पावकार्कसमप्रभैः।।] ॥७॥ स ताञ्छित्त्वा शरैस्तीक्ष्ण लक्ष्मणः परवीरहा । आददे निशितंबाणं ज्वलन्तमिव तेजसा ॥७१ ॥ तमादाय धनुश्श्रेष्ठे योजयामास लक्ष्मणः। विचकर्ष च वेगेन विससर्जच वीर्यवान् ॥ ७२ ॥ पूर्णायतविसृष्टेन शरेण नतपर्वणा । ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् ॥ ७३ ॥ स ललाटे शरोमनस्तस्य भीमस्य रक्षसः। ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले ॥७॥ राक्षसः प्रचकम्पे च लक्ष्मणेषुप्रपीडितः । रुद्रवाणहतं घोरं यथा त्रिपुरगोपुरम् ॥ ७५॥ संक्षिपन्निव वाणवेगेनान, रावस्थितमाकाशं असन्निवेत्यर्थः ॥६७-७२ ॥ पूर्णायतेति । पूर्णायतेन पूर्णाकृष्टेन । विसृष्टेन क्षिप्तेन । नतपर्वणा निलीन पर्वणा, ऋजुनेति यावत् ।। ७३ ।। अतः लिप्तः ॥ ७४ ॥ राक्षस इति । त्रिपुरगोपुरं त्रिपुरद्वारम् ॥ ७॥ तत इति । सायकं चापमरोप्य बाण धनुषि सन्धाय संक्षिपन्निव चाम्बरं वाणवेगेन अन्तरालस्थितमाकाशं प्रसन्निवेत्यर्थः ॥ ६७-७२ ॥ पूर्णायतेति । पूर्णायतेन । पूर्णाकृष्टेन नतपर्वणा, विलीनपर्वणा ऋजुनेति यावत ।। ७३-७५ ॥ A२२५॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy