________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भू. १२२४॥
तदिति । हरिः सिंहः ॥४३॥ स इति । कलापी तूणीरवान् । “कलापो भूषणे बहें तूणीरे संहतावपि" इत्यमरः । सर्वितं सगर्वम् ॥४४॥ रथ इति । 5.टी.यु का.
तेऽदिता बाणवर्षेण भग्नगात्राः प्लवङ्गमाः। न शेकुरतिकायस्य प्रतिकर्तु महारणे ॥४२॥ तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः। मृगयूथमिव क्रुद्धो हरियोवनदर्पितः॥४३ ॥ स राक्षसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कश्चित् । उपेत्य रामं सधनुः कलापी सगर्वितं वाक्यमिदं बभाषे ॥४४॥ रथे स्थितोऽहं शरचापपाणिन
कृतं कश्चन योधयामि । यश्वास्ति कश्चिद्यवसाययुक्तो ददातु मे क्षिप्रमिहाद्य युद्धम् ॥ ४५ ॥ तत्तस्य वाक्यं अवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता। अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ॥ ४६॥ क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् । पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥४७॥ पूरयन् स महीं शैलानाकाशं सागरं दिशः । ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन रजनीचरान् ॥४८॥ सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा । विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥४९॥ अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थि तम् । आदाय निशितं बाणमिदं वचनमब्रवीत् ॥५०॥ बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः। गच्छ कि कालसदृशं मा योधयितुमिच्छसि ॥ ५१ ॥ नहि मदाहुसृष्टानामस्त्राणां हिमवानपि । सोढुमुत्सहते वेगमन्त रिक्षमथो मही॥५२॥ व्यवसायः उत्साहः॥४५॥ तत्तस्येति । स्मयित्वा अनाहत्य। “ष्मिक अनादरे " इति धातुः ॥ ४६॥४७॥ पूरयन्निति । त्रासयन, अभूदिति। शेषः ॥ १८॥ सौमित्ररिति । प्रतिभयम् । “भयङ्करं प्रतिभयम्" इत्यमरः॥४९-५२॥ अभिद्रवन अडभाव आर्षः ॥ ३९-४०॥ स इति । कलापी तूणीरवान् । “कलापो भूषणे बहें तूणीरे संहतावपि" इत्यमरः। सगर्वितं सगर्वम् ॥४४॥ व्यवसायः उत्साहः ॥ ४५ ॥ स्मयित्वा अनाहत्य स्मितं कृत्वा “ष्मिक अनादरे" इति धातुः ॥ ४५ ॥ ४७ ॥ त्रासयन् , अभूदिति शेषः ॥४८॥ प्रतिभयं।
॥२२॥
For Private And Personal Use Only