________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
२२३॥
त्रिणतमिति । विणतं त्रिषु आद्यन्तयोर्मध्ये च नतम् । मेघनिहाँदं मेघतुल्यग्यास्वनम् । हेमपृष्ठं हेमलिप्तपार्श्वमित्यर्थः। धनुः रथस्थेभ्यः अन्यत् टी.यु.का. करधृतमिदम् ॥ १८॥ सध्वज इति । ध्वजः असाधारणकेतनम् । पताका साधारणी । अनुकर्षः स्थाधास्थदारु । चतुस्सादिसमायुक्तः चतुस्सारथि त्रिणतं मेघनिहादं हेमष्टष्ठमलङ्कृतम् । शतक्रतुधनु प्रख्यं धनुश्चास्य विराजते ॥ १८ ॥ सध्वजः सपताकश्च सानुकर्षों महारथः । चतुस्सादिसमायुक्तो मेघस्तनितनिस्वनः ॥ १९॥ विंशतिर्दश चाष्टौ च तूण्योऽस्य स्थ मास्थिताः। कार्मुकानि च भीमानि ज्याश्च काश्चनपिङ्गलाः॥२०॥ द्वीच खगोरथगतौ पार्श्वस्थौ पार्श्वशोभितौ। चतुर्हस्तत्सरुयुतौ व्यक्तहस्तदशायतौ ॥ २१ ॥ रक्तकण्ठगुणो धीरो महापर्वतसन्निभः । कालः कालमहावक्त्रो मेघस्थ इव भास्करः ॥ २२ ॥ काश्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते । शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः ॥२३ ॥ कुण्डलाभ्यां तु यस्यैतद्भाति वक्र शुभेक्षणम् । पुनर्वस्वन्तरगतं पूर्ण बिम्बमिवैन्दवस् ॥ २४ ॥ आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् । यं दृष्ट्वा वानराः सर्वे भयार्ता विद्धता दिशः॥ २५ ॥ स पृष्टो राजपुत्रेण रामेणामिततेजसा । आचचक्षे महातेजा राघवाय विभीषणः ॥ २६ ॥ दशग्रीवो महातेजा राजा वैश्रवणानुजः । भीमकर्मा महोत्साहो रावणो राक्षसाधिपः॥ २७ ॥ युक्तः॥ १९॥ विंशतिरिति । कार्मुकाणि धनुर्भेदा इति न पोनरुक्त्यम् ॥ २०॥ दो चेति । पार्श्वशोभितो पाश्र्वाभ्यां शोभितौ । चतुईस्तत्सरुयुतो। चतुर्हस्तप्रमाणत्सरुयुक्तौ । “त्सरुः खङ्गादिमुष्टौ स्यात्" इत्यमरः ! व्यक्तहस्तदशायती व्यक्तौ च तो हस्तदशायतौ चेति तथा ॥ २१ ॥रक्तेति। रक्तकण्ठगुणः रक्तकण्ठमाल्यः । कालमहावकः कालस्येव महावक्रं यस्य स तथोक्तः। काल इस महावक इति वा ॥ २२-२७॥ हेमपृष्ठं हेमसहशपृष्ठभागम् ॥ १८॥ चतुस्सादिसमायुक्तः चतुर्भिः सादिभिः सह युक्तः ॥ १९-२० ॥ द्वाविति । पार्श्वशोभितो पार्धाभ्यां शोभितो । चतुर्हस्तM२२१ सरुयुतो चतुईस्तप्रमाणाभ्यो त्सरुभ्यो खद्गमुष्टिभ्यां चितौ । व्यक्तहस्तदशायतो व्यक्तौ च तो हस्तदशायतो चेति तथा ॥२१॥ रक्तकण्ठगुणा रक्तकण्ठमाल्यः। [कालमहावकः कालस्पेव महावक्र यस्य स तथोक्तः ॥ २२-२८॥
स.-उमाभ्यां कुण्डलाम्याम एकैकस्मिन् कर्णे उभाभ्याम् । अतो नोभाभ्यामधिकम् । कुण्डलाभ्यामुभाभ्यां च मातिवर्क सुमीषणम् । इति पाठ ॥ २४ ॥
For Private And Personal Use Only