________________
Shn Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.यु.कॉ.
स.७१
पा.रा.भ. गदामभिदुद्राव गदा ग्रहीतुं दुद्रावेत्यर्थः॥ ५८-६१ ॥ तस्मिन्निति। केवलजीवितार्थ यशोरहितजीवनार्थम् । भिन्नार्णवसत्रिकाशमिति क्रियाविशे
Mषणम् ॥६२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्ततितमः सर्गः ॥ ७० ॥
विशीर्णनयने भूमौ गतसत्त्वे गतायुषि । पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम् ॥६१॥ तस्मिन् हते भ्रातरि रावणस्य तन्त्रैर्ऋताना बलमर्णवाभम् । त्यक्तायुधं केवलजीवितार्थ दुद्राव भिन्नार्णवसनिकाशम् ॥ ६२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम् । भ्रातूंश्च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान् ॥ १ ॥ पितृव्यौ चापि सन्दृश्य समरे सन्निषूदितौ । युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसर्षभौ ॥२॥ चुकोप च महातेजा ब्रह्मदत्तवरो युधि । अतिकायोऽद्रिसङ्काशो देवदानवदर्पहा ॥३॥ स भास्करसहस्रस्य सङ्घातमिव भास्वरम् । रथमास्थाय शकारिरभिदुद्राव वानरान् ॥४॥स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः । नाम विश्रावयामास ननाद
च महास्वनम् ॥५॥ तेन सिंहप्रणादेन नामविश्रावणेन च । ज्याशब्देन च भीमेन त्रासयामास वानरान् ॥ ६॥ स्वबलमित्यादि। प्रातरौ अन्योन्यं प्रातरौ॥१-४॥स इति । मृष्टकुण्डलः शुद्धकुण्डलः ॥ ५॥६॥ भिन्नार्णवसन्निकाशम् इत्येतत् क्रियाविशेषणम् ॥५२॥ इति श्रीमहेश्वरतीर्थविर श्रीरामायणतत्त्वदीपिकारुयायां युद्धकाण्डव्याख्यायो सप्ततितमः सर्गः ॥७॥१-७॥ •सम्मत्तस्तु वा सागवाई भातरं रणे । पुकोप परमशः प्रलयानिसमाविः ॥ ततः समादाय गदा व बोरों वित्रासयन वानरसैन्यमुमम । दुताव बेगेन सैन्यमध्ये पान यथा बाहिरतिप्रचणः ॥
बलः आपतन्तं सदा रा पन्मत्तोऽपि महागिरिम् ॥ विच्छेद गदया बीर तथा सत्र IMयुगे । चूर्णीकृतं गिरि का रक्षमा कपिकुचरा ॥ विस्मितोऽभून्महाबाहुर्जग च मुहर्मः । उन्मत्तस्तु सुसंक्रुद्धो बलन्ती राक्षसोत्तमः। गवामादाय वेगेन कपर्वक्षस्यताबथत् । स गया गया वीरस्तावितः
कपिकचर ॥ पपास भूमी नि:संशः सुखाचरचिर पुनः संशामधास्थाय वानरः स समुत्थितः ॥ तळेन ताशयामास ततस्तस्य शिरस कपिः । तेन प्रवाहिती पीरो राक्षस: पर्वतोपमः ॥ विस्तदन्त चनो निपपात महीतले । सुखाच रुधिरं सोणं गतासुध ततोऽभवत् ॥ एते मोकाः मौत्तराहपाठ एवोपलभ्यन्ते ।
॥२२२॥
For Private And Personal Use Only