SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir स मुष्टीति ।ज्वालारूपेण वमता उद्गच्छता शोणितेन दिग्धगात्रः ॥९८॥ ९९ ॥ अथेति । तत् कृतवानित्यत्र तदित्यव्ययं पदम् । तस्मादित्यर्थः ।। अङ्गदः हि यस्मात् सुदुष्करम् अत एव राममन प्रहर्षणं विक्रमं कृतवान् । तस्मादित्यर्थः । विसिमिये सोऽपीत्यत्र तच्छन्देन राममन प्रहर्षण स मुष्टिनिष्पिष्टविभिन्नवक्षा ज्वालावमच्छोणितदिग्धगात्रः । नरान्तको भूमितले पपात यथाऽचलो वज्रनिपात भग्नः ॥ ९८॥ अथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः । बभूव तस्मिन्निहतेऽग्र्यवीरे नरान्तके वालिसुतेन सङ्खये ॥ ९९ ॥अथाङ्गदो राममन प्रहर्षणं सुदुष्करं तत् कृतवान् हि विक्रमम् । विसिष्मिये सोऽप्यति वीर्यविक्रमः पुनश्च युद्ध स बभूव हर्षितः ॥ १०॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्ध काण्डे एकोनसप्ततितमः सर्गः ॥६९॥ नरान्तकं हतं दृष्ट्वा चुकुशुनैर्ऋतर्षभाः । देवान्तकत्रिमूर्धा च पौलस्त्यश्च महोदरः ॥१॥ आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः । वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ॥२॥ भ्रातृव्यसनसन्तप्तस्तथा देवान्तको बली । आदाय परिवं दीप्तमङ्गदं समभिद्रवत् ॥ ३ ॥ रथमादित्यसङ्काशं युक्तं परमवाजिभिः। आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ॥४॥ मित्यत्र शुणीभूतो रामशब्दः परामृश्यते । हर्षितः विस्मितेन रामेण शापया तोपितः। स च अङ्गदश्च पुनः युद्धे बभूव, युद्धविषये सन्नद्धो बभूवेत्यर्थः ॥ १.० ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनसप्ततितमः सर्गः॥ ६९॥ नरान्तकमित्यादि । पौलस्त्य इति त्रिमूर्धविशेषणम्, न तु महोदरस्य । देवान्तकादयत्रयकुशुरिति संबन्धः ॥ १॥२॥प्रातृव्यसनेति । समाभ Sheet..इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्वदीपिकारुयायां युद्धकाण्डव्याख्यायाम एकोनसप्ततितमः सर्गः ॥६९ ॥ ( अत्र सर्गविच्छेदो वह पुस्तकेषु न दृश्यत इत्यस्माभिरापं न कृतः । पूर्वोत्तरषाक्ययारककतूंकयुद्धवर्णनात् । इति कनका)॥१-१८॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy