________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kalassagarsun Gyanmandit
Mटी.यु.का.
॥२१९॥
कथनसाङ्गत्यायैषां लब्धसंज्ञत्वमाह-ये विति ॥ ८१-८५॥ स इति । मेघसङ्काशादिति निविडत्वलक्षणसमानधर्मप्रयुक्तयमुपमा । मेघानीकादित्यत्री
गच्छ त्वं राक्षसं वीरो योऽसौ तुरङ्गमास्थितः । क्षोभयन्त हरिवलं क्षिप्रं प्राणैर्वियोजय ॥ ८५॥ सभर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्ततः । अनीकान्मेवसङ्काशान्मेघानीकादिवांशुमान् ॥ ८६ ॥ शैलसवातसङ्काशो हरीणामुत्तमो ऽङ्गदः । रराजाङ्गदसन्नद्धः सधातुरिव पर्वतः॥ ८७॥ निरायुधो महातेजाः केवलं नखदंष्ट्रवान् । नरान्तकमभि क्रम्य वालिपुत्रोऽब्रवीद्रचः ॥ ८८॥ तिष्ठ किं प्राकृतैरेभिहरिभिस्त्वं करिष्यसि । अस्मिन् वजप्तमस्पर्श प्रासं क्षिप ममोरसि ॥ ८९॥ अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः। सन्दश्य दशनैरोष्ठं विनिश्वस्य भुजङ्गवत् ॥९०॥ अभिगम्याङ्गदं क्रुद्धौ वालिपुत्रं नरान्तकः ॥ ९ ॥ प्रासं समाविध्य तदाऽङ्गदाय समुज्ज्वलन्त सहसो त्ससर्ज । स वालिपुत्रारसि वजकल्पे बभूव भग्नोन्यपतच्च भूमौ ॥ ९२॥ तं प्रासमालोक्यतदा विभग्नं सुपर्णकृत्ता रंगभोगकल्पम् । तलं समुद्यम्य स वालिपुत्रस्तुरङ्गमं तस्य जघान मूर्ध्नि ॥ ९३ ॥ निमग्रतालुः स्फुटिताक्षितारो निष्क्रान्तजिह्वोऽचलसन्निकाशः। स तस्य वाजी निपपात भूमौ तलप्रहारेण विशीर्णमूर्धा ॥ ९४ ॥ नरान्तकः क्रोधवशं जगाम हतं तुरङ्ग पतितं निरीक्ष्य। स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम्॥ ९५॥ अथाङ्गदो मुष्टिविभिन्नमूर्धा सुस्राव तीवं रुधिरं भृशोष्णम् । मुहुर्विजज्वाल मुमोह चापि संज्ञा समासाद्य विसि ष्मिये च ॥ ९६ ॥ अथाङ्ग-दो वचसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् । निपातयामास तदा महात्मा नरा
न्तकस्योरासि वालिपुत्रः॥९७॥ तु निष्कमणापादानत्वधर्मप्रयुक्त्यु पमादयस्य निर्वाहः ॥ ८६ ॥ शैलेति । सङ्घातः निविडसंवेशः। अङ्गदसन्नद्धः सनदाङ्गदः ॥८७-९०॥ अभिगम्येति । अयमुत्तरशेषः ॥ ९१-९७॥ अङ्गदसन्नद्धः सन्नद्धाङ्गवः ॥४-९०॥ अभिगम्याङ्गदमित्यादिसायलोकमेकं वाक्यम् । वालिपुत्रमभिगम्य प्रासमुत्ससर्ज, स भूमौ न्यपतदिति सम्बन्धः ॥९१-९
॥२१९॥
For Private And Personal Use Only