________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyamandir
वा.रा.भ.
टी.यु.की!
लब्धलक्षाः लब्धावसराः ॥ १६॥ १७॥ प्रातृहन्तारं न इन्मि यदि तदा इदं व्यर्थजीवितं श्रेयः न च, नैवेत्यर्थः । किन्तु मरणमेव श्रेयो नन्विति
ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवङ्गमाः। आरोक्ष्यन्ति हि दुर्गाणि लङ्काद्वाराणि सर्वशः ॥ १६ ॥ राज्येन नास्ति मे कार्य किं करिष्यामि सीतया। कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः ॥ १७ ॥ यद्यहं भ्रात हन्तारं न हन्मि युधि राघवम् । ननु में मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥ १८॥ अद्यैव तं गमिष्यामि देशं यत्रानुजो-मम । नहि भ्रातृन समुत्सृज्य क्षणं जीवितुमुत्सहे ॥ १९॥ देवा हिमा हसिष्यन्ति दृष्ट्वा पूर्वापकारि णम् । कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥२०॥ तदिदं मामनुप्राप्त विभीषणवचः शुभम् । यदज्ञानान्मया तस्य न गृहीतं महात्मनः॥२१॥ विभीषणवचोयावत्कुम्भकर्णप्रहस्तयोः। विनाशोऽयं समुत्पन्नो मां वीडयति
दारुणः ॥२२॥ तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः।यन्मया धार्मिकः श्रीमान स निरस्तो विभीषणः॥२३॥ सम्बन्धः ॥ १८॥ प्रातृनिति बहुवचनं पूजार्थम् ॥ १९-२१ ॥ विभीषणति । कुम्भकर्णप्रहस्तयोरयं दारुणो विनाशः यावत्- यदा समुत्पन्नः तत धुव मिति । लब्धलक्षाः लब्धावसरा इत्यर्थः ॥ १६ ॥१७॥ यद्यहमिति । चाहन्तारं न हन्मि यदि तदा इदं व्यर्थजीवितं श्रेयो न च, नैवेत्यर्थः । किन्तु मरणमेव
यो नन्विति सम्बन्धः । यद्यमित्यस्य वास्तवार्थस्तु-भावहन्तारं हत्वा सुखेन जीवेयमित्यत आह-याति । चाहन्तारं राघवं हन्मि यदि तदा मे मम मरणं नास्ति, अत एव श्रेया मरणानन्तरभाविभगवत्पार्षदताप्राप्तिरूपश्रेयश्च नास्ति, अत एवेदं जीवितं व्यमिति सम्बन्धः॥१८॥ अवेति। भ्रातृनिति बहुवचनं पूजा याम् ॥१९-२१॥ विभीषणवच इति । प्रहस्तकुम्भकर्णयोर्वारुणोऽयं विनाशो यावत् यदा समुत्पन्नस्तत आरभ्य विभीषणवचो श्रीदयतीति सम्बन्धः ॥ २२ ॥२३
स-चानून इति । एकस्य मुख्यमय प्रातुर्गमनेनानेकप्रकारेण स्वदौत्यमावातमिति द्योतयति बहुवचनेन । खरादीन् मतान् स्मृत्वा वा विभीषणकुबेराम्या बहिफताभ्यां सह पतमेक संस्पस्य वा खुवर नम् | उज्यपदस्थास्यादिवोत्तरत्र 'स निरस्तो विभीषणः ' इति तदजुतापस्वारस्याच ॥ १९॥
२१५॥
For Private And Personal Use Only