________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kalassagarsur Gyanmandir
भूतः पिण्डीभूतः। लगण्डोऽजगर इत्येके । विकृतः विकृतशरीरः । रामतेजसा प्रशान्त इत्यन्वयः ॥ ३-१० ॥ मम बान्धवानां च शल्यं शोकमित्यर्थः।। पितृव्यं निहतं दृष्ट्वा देवान्तकनरान्तकौ । त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ॥ ७॥ भ्रातरं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा। महोदरमहापाश्र्धी शोकाक्रान्तौ बभूवतुः॥ ८॥ ततः कृच्छ्रात् समासाद्य संज्ञा राक्षसपुङ्गवः। कुम्भकर्णवधाद्दीनो विललाप स रावणः ॥ ९॥ हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल । त्वं मां विहाय वै दैवा द्यातोऽसि यमसादनम् ॥ १०॥ मम शल्यमनुद्धृत्य बान्धवानां महाबल। शत्रुसैन्यं प्रताप्यैकस्त्वं मां सन्त्यज्य गच्छसि ॥ ३१॥ इदानी खल्वहं नास्मि यस्य मे दक्षिणी भुजः । पतितो यं समाश्रित्य न बिभेमि सुरासुरात् ॥ १२॥ कथमेवंविधो वीरो देवदानवदर्पहा । कालाग्निरुद्धप्रतिमो रणे रामेण वै हतः ॥ १३ ॥ यस्य ते वज़ निष्पेषो न कुर्यायसनं सदा।स कथं रामबाणातः प्रसुप्तोऽसि महीतले ॥१४॥ एते देवगणाः सार्धमृषिभिर्गगने
स्थिताः। निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥१५॥ V॥ ११ ॥ इदानीमिति । सुरासुरात् सुरासुरेभ्यः ॥ १२-१५॥ दव लगण्डभुतः पिण्दीभूतः अजगरसदृशो वा ।“ लगण्डोजगरो ज्ञेयः" इति जयदेवः । विकृतः विकृतशरीरः । अर्धप्रविष्टेन कायेन समुद्रं रुद्ध्वा शरीरेण शरीरोपरिमागेन लाया द्वारं रुध्या रामतेजसा प्रशान्त इत्यन्वयः ॥ ११ ॥ सुरासुरात सुरासुरेभ्यः ॥ १२-१५ ॥
सा-मम शल्यं रामरूपम् । बान्धवाना मध्ये महावक ! 'बान्धवाना र शल्यमनुवृत्येत्यन्वयः' इति नागोजिमान्याझ्यावामनुतपशब्दाच्याहार मम शल्यमित्यनेन मुख्यरावणशक्येन सशल्याना ममुख्यानां पृधामहणायोगधेति दोषी मारण्यातामिति यम् ॥११॥ अहं ना पुमान् नास्मि, नपुंसकपाय बर्थः । मुरासुरात् मुराबाराव सुराधरम् तस्मात । "येचा र विरोधः शाश्वतिकः " इत्येकवद्भावः । समाहारो वा । नेत्यावर्तते न विभमि । नास्मि मृतप्राय इति वा ॥ १२॥ दर्पदा दर्प हन्ति हनिष्यति वा दर्पहा । “नियमे भून इत्याश्रयणाद्वर्तमाने भविष्यति वा काले पोपपदान्तरेऽपि भवत्पेव पुरुष हन्ति निष्पति का" रति तत्वोधिन्युन । प्रतिनियमपक्षे अदेवदानवदर्प 1 न विद्यते देवदानवानां दपों येन तत्सम्युतिः भदेवदानवदर्ष 1 हा शोकप्रकाशकः शब्दः ॥ १३ ॥
For Private And Personal Use Only