________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मनेकत्वादुपपद्यते ॥ ११ ॥ स इति । शरीरेण पिवन्, शरीरनिमनबाण इत्यर्थः । जघान मोपीचकार ॥ १४२॥ ततस्त्विति। विव्याध अचालयत् ॥ १४३-१४५ ॥ सन्निपातं इन्द्वयुद्धम् ॥ १४६ ॥ १७॥ ऐन्द्रावयुक्तेन पेन्द्रास्त्रमन्त्राभिमन्त्रितेन ।। १४८॥ विवेष्टमानः विवर्तमानः ॥ १४९॥
स वारिधारा इव सायकांस्तान पिवन शरीरेण महेन्द्रशत्रुः । जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्र वेगम् ॥ १४२॥ ततस्तु रक्षःक्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम् । विव्याध तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम् ॥ १४३ ॥ वायव्यमादाय ततो वरात्रं रामः प्रचिक्षेप निशाचराय । समुद्रं तेन जपान बाहुं स कृत्तबाहुस्तुमुलं ननाद ॥ १४४ ॥ स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्रो राघवबाणकृत्तः । पपात तस्मिन् हरिराजसैन्ये जघान तां वानरवाहिनीं च ॥ १४५ ॥ ते वानरा भग्रहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः । प्रवेपिताङ्गं ददृशुः सुघोरं नरेन्द्ररक्षोधिपसन्निपातम् ॥ १४६ ॥ स कुम्भकर्णोऽस्त्रनिकृत्तबाहुमहानिकृत्ताग्र इवा चलेन्द्रः । उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम् ॥ १४७॥ स तस्य बाहुं सहसालवृक्षं समुद्यतं पन्नगभोगकल्पम् । ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन ॥१४८॥ स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसन्निकाशः। विवेष्टमानोऽभिजधान वृक्षान् शैलान शिला वानरराक्षसांश्च ॥ १४९ ॥ तं छिन्नबाहुं समवेक्ष्य रामः सुमापतन्तं सहसानदन्तम् । द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ॥ १५०॥ तौ तस्य पादौ प्रदिशो दिशश्च गिरीन-गुहाश्चैव महार्णवं च । लङ्कां च सेना कपिराक्षसानां विनाद यन्तौ विनिपेततुश्च ॥ १५१ ॥ निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम् । दुद्राव रामं सहसा
ऽभिगर्जन राहुर्यथा चन्द्रमिवान्तरिक्षे ॥ १५२॥ प्रगृह्य युगपत् सन्धाय ॥१५०॥ विनाशयन्तौ दिगादीन् प्रतिध्वनयन्तौ ॥ १५१॥ दुद्राव राममिति । ऊरुशेषाभ्यामिदम् । अन्यथेदं गमनं वक्ष्यमाणं दर्शय । ततः दृष्टपौरुषविक्रम त्वाम, असाध्यं मन्वान इति शेषः । भक्षयिष्यामि' यथापूर्व वानरानिति शेषः ॥ १३९-१५०॥ ताविति । विनादयन्तौ दिगादीन
२१३
For Private And Personal Use Only