________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भू.
१२१॥
पतनं च न सम्भवतः । राहुर्यथेति । चन्द्रमिव स्थितं रामं राहुर्यथा तथा कुम्भकर्ण इत्यर्थः ॥ १५२ ॥ १५३ ॥ आरिष्टं रिपूणामशुभप्रदम् ।दीपका
अपूरयत्तस्य मुखं शितायै रामः शरैहेमपिनद्धपुङ्गैः। स पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमोह चापि ॥ १५३॥ अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम् । अरिष्टमैन्द्र निशितं सुपुङ्खरामः शरं मारुत तुल्यवेगम् ॥ १५४ ॥ तं वजजाम्बूनदचारुपुङ्ख प्रदीप्तसूर्यज्वलनप्रकाशम् । महेन्द्रवजाशनितुल्यवेगंरामः प्रचिक्षेप निशाचराय ॥ १५५ ॥ स सायको राघवबाहुचोदितो दिशः स्वभासा दश सम्प्रकाशयन् । सधूमवैश्वानर दीप्तदर्शनो जगाम शक्राशनिवीर्यविक्रमः ॥१५६ ॥ स तन्महापर्वतकूटसन्निभं विवृत्तदंष्ट्रं चलचारुकुण्डलम् । चकर्त रक्षोधिपतेः शिरस्तथा यथैव वृत्रस्य पुरा पुरन्दरः ॥१५७ ॥ कुम्भकर्णशिरो भाति कुण्डलालकृतं महत् ।
आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः ॥ १५८॥ "अरिष्टे तु शुभाशुभे" इत्यमरः ॥ १५ ॥ १५५॥ वैश्वानरः अग्निः ॥१५६ ॥१५७॥ कुम्भकर्णेति । कर्तनवेगादुगतं गगन स्थितम् । रात्रो प्रतिध्वनयन्तावित्यर्थः ॥ १५१-१५३ ॥ अरिष्टं रिपूणामशुभप्रदम् । " अरिष्टे तु शुमाशुमे " इत्यमरः ॥ १५४-१५७ ॥ कुम्भकर्णशिर इति । कर्तनवेगावगने स्थितं सत् कुम्भकर्णशिरः आदित्ये अदितिदेवताके पुनर्वसुनक्षत्रे राबावभ्युदिने तन्मध्यगश्चन्द्रमा इवामातीत्यर्थः । कुण्डलस्थानम्यतिरिक्तकर्णप्रदेशयोः सप्रीवेण गृहीतत्वात्कुम्भकर्णशिरः कुण्डलालंकृतं भातीति भावः । यदा महत्कुम्भकर्ष शिरः कुण्डलालंकृतं कुण्डलाभ्याम् अलं निवारणं कृतम् कुण्डलरहितं । सव भाति । अब दृष्टान्त:-आदित्य इति । आदित्ये सूर्ये अभ्युदिते सति । अभ्युदितेरात्रावित्यत्र अरात्राविति छेदः। अरात्रावहनि मध्यस्थः गगनमध्यस्थः चन्द्रमा इवेत्यर्षः। अस्मिन् पक्षे पूर्वलोके चलचारुकुण्डलमित्यस्य चले चलिते गते चारुकुण्डले यस्य तदित्यर्थः॥ १५८ ॥ १५९ ॥
सा-मातिकुपलालकतं भया कान्त्या पुजलालबतं यदायकिल सदतिकम्प वर्तते तथा । सद्यः पातात्कान्तिनं गतेति भावः । "मति बनेऽपिच" इति विश्वः । पहा इण्डलालं कुण्ड रति कुण्डे मास्यपिठरे लाला यस्य तत् । पातालसंनिभमिति पूर्वमुक्तेः । “कुण्डं पिठरे " इति विश्वः । कर्त कालविशेषेण, अत एवाप्रकाशो युज्यते । कुण्डलाम्यां विना कृतमिति द्वावपि । यत् रात्री मध्यस्था योग्यतया गगनमध्यस्थः चन्द्रमा इवामात् । तदिदानीम् मादित्ये सूर्येऽभ्युदिते मध्यस्थोऽधमः कान्ल्या चन्द्रमा इव माति । मध्यस्ये न्यायमार्गस्थे । आदित्य इवादित्ये रामरूपे वा । तदंशसम्भूतत्वात्तस्मिन् रामेऽम्युदिते ॥२१॥ सति चन्द्रमा रव, मातीति शेषः । कुन्डलवत् सर्पवदलतं माति । यथाऽदिः कृष्पली कुन्डलं चेति वचनात कर्णशून्पत्वेनोचितं तदौपम्यम् । आदित्ये अदितिदेववाफे पुनर्वसुनक्षत्रे रात्रावम्युदिते सति तन्मध्यस्थ चन्द्रमा ख मातीति, तथा अरात्री दिवेति तीर्थनागोजिव्याख्याने प्रक्रमानानुगुण्यात्, एवं द्वितीयमपि मादित्योदयानन्तरम् श्ररात्रावइनील्यवक्तव्यत्वादुपेक्षणीये ॥ १५८ ॥
For Private And Personal Use Only