SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir बा.रा.भू. ॥२१॥ - आगच्छेति । मा माम् अविषादम् आगच्छेत्यन्वयः । यद्वा विषादं मा गच्छ । मरणेन शरीरभरणकेशं त्यजेर्थः । आङ् उपसर्गमात्रम्।।१३२--१३४॥ी .यु.का. प्रहस्येति । विकृतमित्यादिविशेषणत्रयं क्रियाविशेषणम् ।। १३५ ॥ १३६ ॥ पश्य मे मुद्गरमिति । यद्यपि निरायुषत्वं पूर्वमुक्तं तथाप्यद्य मुद्रं गृहीत .६७ ततस्तु वातोद्धतमेघकल्पं भुजङ्गराजोत्तमभोगबाहुम् । तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ॥१३१॥ आगच्छ रक्षोधिप मा विषादमवस्थितोऽहं प्रगृहीतचापः । अवेहि मां शक्रसपत्नराम मया मुहूर्ताद्भविता विचेताः॥ १३२॥ रामोऽयमिति विज्ञाय जहास विकृतस्वनम् । अभ्यधावत संक्रुद्धो हरीन विद्रावयन् रणे ॥ १३३ ॥ पातयन्निव सर्वेषां हृदयानि वनौकसाम् ॥ १३४॥ प्रहस्य विकृतं भीमंस मेघस्तनितोपमम् । कुम्भ कर्णो महातेजा.राघवं वाक्यमब्रवीत् ॥ १३५॥ नाहं विराधो विज्ञेयो न कबन्धः खरो न च । न वाली न च मारीचः कुम्भकर्णोऽहमागतः ॥ १३६॥ पश्य मे मुद्गरं घोरं सर्वकालायसं महत् । अनेन निर्जिता देवा दानवाश्च पुरा मया ॥ १३७ ॥ विकर्णनास इति मां नावज्ञातुं त्वमर्हसि । स्वल्पाऽपि हि न मे पीडा कर्णनासाविनाशनात् ॥ १३८॥ दर्शयेक्ष्वाकुशार्दूल वीर्य गात्रेषु मे लघु । ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ॥ १३९ ॥ स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान विससर्ज बाणान् । तैराहतो वचसमग्रवेगैर्न चुक्षुभेन व्यथते.सुरारिः ॥ १४०॥ यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च । ते कुम्भकर्णस्य तदा शरीरे वज्रोपमा न व्यथयांप्रचक्रुः ॥ १४१॥ वानिति ज्ञेयम् । सर्वकालायस बहुलायसमयमित्यर्थः ॥ १३७ ॥ विकर्णनास इति ॥ १३८॥ दर्शयेति । लघु क्षिप्रम् । दृष्टपौरुषविक्रमं दृष्टवलपरा। क्रमम् ।। १३९॥ चुक्षुभ इति । क्षोभोऽत्र मानसः॥ ११०॥ यैः सायकैरिति। सालभेदकस्य वालिविनाशकस्य च बाणस्यैकत्वेऽपि बहुवचनं तदाणा आगच्छेति । मा माम् । अविषादं विषादरहितम् ॥ १३२-१३८ ॥ दर्शयेक्ष्वाकुशार्दूलेत्यस्य प्रानीतिकार्थः स्पष्टः । वस्तुतस्तु-हे इक्ष्वाकुशार्दूल ! मे गात्रेषु वीर्य - For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy