________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
प्रकारान्तरेणापि उक्त साम्य दर्शयति-संपृक्तमिति । संपृक्तं संमृटम्, तुल्यवर्णमिति यावत् । हिशब्दो हेतौ । तादृयूपे अन्योन्यतुल्यरूपे। तारारत्न समाकुले सागराम्बरे दृश्येते स्म ।। १२०॥ मेघवीचिमालयोर्बिम्बप्रतिबिम्बभावनापमानत्वम् ।। १२१ ॥ अन्योन्यमिति । प्रथम सक्ताः अथ आहता। इत्यन्वयः ॥१२२॥ रत्नौवेत्यादिश्लोकद्वयम् । रत्नौघजलयोः सन्नादो यस्मिन् । अनेन वेगवद्वायुजनितक्षोभातिशयादन्तर्गतरत्नानामुद्गमनमवगम्यते ।।
सम्मुक्तं नभसाप्यम्भः सम्पृक्तं च नमोऽम्भसा । ताग्रूपे स्म दृश्येते तारारत्नसमाकुले ॥ १२०॥ समुत्पतित मेघस्य वीचिमालाकुलस्य च । विशेषो न द्वयोरासीत् सागरस्याम्बरस्य च ॥ १२१॥ अन्योन्यमाहताः सक्ताः सस्वनुीमनिस्वनाः। ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ॥ १२२ ॥ रत्नौघजलसन्नादं विषक्तमिव वायुना । उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥१२३॥ ददृशुस्ते महोत्साहा वाताहतजलाशयम् । अनिलोद्भूतमाकाशे
प्रवल्गन्तमिवोर्मिभिः ॥ १२४ ॥ वायुना विपक्तमिव वायुना एकीभूतमिव । यादोगणसमाकुलं यादांसि जलजन्तवः, तेषां गणेन समाकुलम् । वाताहतजलाशयं जलाशयः समुद्रः वाता हनश्चासौ जलाशयश्चति कर्मधारयः तम् । ऊर्मिभिः आकाशे वल्गन्तमिव स्थितम् । एतन्निरूपणार्थमेव अनिलोद्भुतमिति पुनरुक्तिः ॥१२३॥१२॥ |चाम्बरं च निर्विशेष नि दमदृश्यत । सागरमिति लिङ्गव्यत्यय आर्षः ॥ ११८ ॥ ११९ ॥ निर्विशेषत्वमेव प्रकारान्तरेणाह-सम्पृक्तमित्यादिद्वाभ्याम् । संपृक्तं संसष्टम, तुल्यमिति यावत। हितो। हि यस्मात् नभसा तुल्यवर्णमम्भः, अम्भसा तुल्यवर्ण नभश्च यतश्चाम्भोनभसी यथायोग तारारत्नसमाकुले तस्मात्ताग्रूपे अन्योन्यतुल्यरूपे दृश्यते ।। १२० ॥ समुत्पतितमेघस्याम्बरस्य वीचिमालाकुलस्य सागरस्य चेत्यन्वयः ॥ १२१॥ सक्ताः निरन्तराः अन्योन्पैः परस्परमाहता सस्वनुः॥१२२ ॥ रत्नोघेत्यादिश्लोकद्वयमेकं वाक्यम् । अनिलोतम् अत एव रत्नौबजलसन्नाद रत्नौधजलीघयोः सन्नादो यस्मिन् तम्, अनेन वेगवद्वायुजनित क्षोभातिशयात्तदन्तर्गतरत्नानामुगमनमवगम्यते । वायुना विषक्तमिव मिश्रीभूतमिव एकीभूतमिति यावत् । क्रुद्धं यादोगणसमाकुलमित्यनेन क्रूरयादोगण समाकुलत्वात क्रुद्धभिव स्थितम् । वाताहतजलाशयं वातोद्भूतहदम्, सागरमिति शेवः ॥ १२३ ॥ १२४ ॥
स-तारारत्नसमाकुले एक नमस्तारासमाकुलम, अपरं रहनसमाकुलमिति ते । तारारत्नैः नक्षत्रों तथा तारास्नैः मुक्कावरिति नागोजिभट्टः । तत्पक्षे " तारः शुद्धमौक्तिके " इति विश्वोक्त । पानीलिजस्ताराशब्दस्तवाची मम्यः । तारेच मुक्तान भारत्नेः अतिश्रेष्ठरिति तदिनपैः मिटकल्पनपा समाधेपम् ।। १२० ॥
JAN
For Private And Personal Use Only