SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir ॥२१॥ चा.रा.भ. निवर्तत इत्यत्राह-मन्य हत्यादिना । तावदित्यवधारणे । आत्मानमेव न बुध्यत इत्यर्थः पथ्यं हितम् ॥ ७८॥ ७९ ॥ कृच्छ्गतः स्वामी भृत्येनावश्यं वाटी.यु.कां. मोचनीय एवेत्याशङ्कयाह-मया त्विति ।। ८० ॥ तावत् सुग्रीवागमनपर्यन्तम् ॥८१ ॥ संस्तम्भयामास गमनान्निवर्तयामास ॥ ८२ ॥ पुष्पायवर्षेला मयातु मोक्षितस्यास्य सुग्रीवस्य महात्मनः। अप्रीतिश्च भवेत् कष्टा कीर्तिनाशश्च शाश्वतः ॥ ८॥ तस्मान्मुहूर्त कांक्षिष्ये विक्रम पार्थिवस्य तु । भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥८॥ इत्येवं चिन्तयित्वा तु हनुमान मारुतात्मजः । भूयः संस्तम्भयामास वानराणां महाचमूम् ॥८२॥ स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाकपि तम्। विमानचयोगृहगोपुरस्थैः पुष्पाग्यवरवकीर्यमाणः॥८३ ॥ लाजगन्धोदवर्षस्तु सिच्यमानः शनैः शनैः। राजमार्गस्य शीतत्वात् संज्ञामाप महाबलः ॥८४॥ ततः स संज्ञामुपलभ्य कृच्छादलीयसस्तस्य भुजान्तर स्थः । अवेक्षमाणः पुरराजमार्ग विचिन्तयामास मुहुर्महात्मा ॥ ८५॥ एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रतिकर्तुमद्य । तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् ॥ ८६ ॥ ततः करायैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रुम् । खरैश्च कर्णो दशनैश्च नासांददंश पार्श्वषु च कुम्भकर्णम् ॥८७॥ स कुम्भकर्णो हृतकर्णनासो विदारितस्तेन विमर्दितश्च । रोषाभिभूतः क्षतजागात्रः सुग्रीवमाक्थ्यि पिपेष भूमौ ॥८८॥ स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः। जगाम खं वेगवदभ्युपेत्य पुनश्च रामेण समाजगाम ॥८९॥ श्वाध्यपुष्पवृष्टिभिः ।। ८३-८५ ॥ एवमिति । सम्प्रतिकतु सम्यक् प्रतिकर्तुम्, अन्यथा अद्यति पुनरुक्तिः स्यात् ॥ ८६ ॥ तत इति । खरैः तीक्ष्णः । कराः कौँ समेत्य संहृत्य । दशनैः नासां च ददंश। पार्थेषु कपोलयोरंसयोरुदरान्तरयोश्च, पादाभ्यां विददारोति शेषः ॥ ८७ ॥ स इति । तथापि कृच्छ्रगतः स्वामी भुत्येनावश्यं मोचयितव्य इत्याशयाह-ममा त्रिवति ॥ ८०-८२ ॥ पुष्पाउयवः उत्तमकुसुमदृष्टिभिः ॥ ८३-८५॥ सम्प्रतिकर्तु सम्यक् । प्रतिकर्तुम् ॥८६॥ हरैः तीक्ष्णैः। करा करनखैः कौँ समेत्य संहत्येत्यर्थः । पादैः पादनः। ददंश पार्थेषु च कुम्भकर्णमित्ति पाठे-पार्थेषु कपोलयोरंसयो ॥२१॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy