________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वोपचर्यते ।। ६७-६९ ।। अभ्युच्छ्रितम् उन्नतम् | स्वाकारसा दृश्याय प्रथमं मेरुपादानम् । द्वितीयं तु सुग्रीवधारणकालिक सादृश्याय ॥७०॥ उत्पाट्य उद्धृत्य । त्रिदशालयानां स्वर्गिणाम् ॥ ७१ ॥ बलवान् कुम्भकर्णो युद्धे पतितं सुग्रीवं किमर्थं हृतवानित्यत्राह ततस्तमादायेति ॥ ७२-७६ ॥ तमभ्युपेत्याद्भुत घोरवीर्य स कुम्भकर्णो युधि वानरेन्द्रम् । जहार सुग्रीवमभिप्रगृह्य यथाऽनिलो मेघमतिप्रचण्डः ॥ ६९ ॥ सतं महामेघनिकाशरूपमुत्पाट्य गच्छन् युधि कुम्भकर्णः । रराज मेरुप्रतिमानरूपो मेरुर्यथाऽभ्युच्छ्रित घोरशृङ्गः ॥७०॥ ततस्तमुत्पाट्य जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रैः । शृण्वन्निनादं त्रिदशालयानां प्लवङ्गराजग्रह विस्मितानाम् ॥ ७१ ॥ ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः । अस्मिन् हते सर्वमिदं हृतं स्यात् सराघवं सैन्यमितीन्द्रशत्रुः ॥ ७२ ॥ विद्वतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः । कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ॥ ७३ ॥ हनुमांश्चिन्तयामास मतिमान् मारुतात्मजः । एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ॥ ७४ ॥ यद्वै न्याय्यं मया कर्तुं तत् करिष्यामि सर्वथा । भूत्वा पर्वतसङ्काशो नाशयिष्यामि राक्षसम् ॥ ७५ ॥ मया हते संयति कुम्भकर्णे महाबले मुष्टिविकीर्णदेहे । विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समस्ताः ॥ ७६ ॥ अथवा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः । गृहीतोऽयं यदि भवेत्रिदशैः सासुरोरगैः ॥ ७७ ॥ मन्ये न तावदात्मानं बुद्धयते वानराधिपः । शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ॥ ७८ ॥ अयं मुहूर्तात् सुग्रीवो लब्ध संज्ञो महाहवे । आत्मनो वानराणां च यत् पथ्यं तत् करिष्यति ॥ ७९ ॥
अथवेति । सासुरारगैः सुरैः गृहीतोऽप्ययं मोक्षं प्राप्तुं शक्नोति । किं पुनरनेन राक्षसापसदेनेति भावः ॥ ७७ ॥ तर्हि मोचयित्वाऽऽत्मानं किमिति न उच्छ्रितघोर शृङ्गः उच्छ्रितानि उन्नतानि घोराणि श्रृङ्गाणि यस्य सः ॥ ७० ॥ त्रिदशालयानां त्रिदशालयस्थानाम् ॥ ७१-७६ ॥ अथवेति । सानुरोरगैः त्रिदशै गृहीतोऽपि अयं मोक्षं मातुं शक्रोति किं पुनरनेन राक्षसापसदेनेति भावः ॥ ७७ ॥ तह्यत्मानं मोचयित्वा किमिति न निवर्तते ? इत्यत्राह मन्य इति ॥ ७८ ॥ ७९ ॥
For Private And Personal Use Only