________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
टी.यु.का! स०६०
॥२०॥
प्रजापतेर्विवस्वान विवस्वतः सुग्रीव इत्यन्ये ॥ ५९॥ स इति । व्याविध्य तोलयित्वा ।। ६०-६३॥ भारसहस्रस्य भारसहस्रेण कृतं जानुन्यारोप्य बभओत्यन्वयः ॥ ६ ॥ सर्वतः सर्वस्मात् प्रदेशात् दुद्रुवे आजगाम ॥६५॥६६॥ सुग्रीवमुपेत्य तेन शृङ्गेण जघान । त्रिकूटशिखरस्थलकाद्वारे
सकुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच। तेनाजघानोरसि कुम्भकर्ण शैलेन वचाशनिसन्निभेन ॥६०॥ तच्छैलशृङ्गं सहसा विशीर्ण भुजान्तरे तस्य तदा विशाले । ततो विषेदुः सहसा प्लवङ्गा रक्षोगणाश्चापि मुदाविनेदुः॥६॥ स शैलशृङ्गाभिहतश्चकोप ननाद कोपाच्च विवृत्य वक्रम् । व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हवृक्षपतेर्वधाय ॥६२॥ तत् कुम्भकर्णस्य भुजप्रविद्धं शूलं शितं काञ्चनधामजुष्टम् । क्षिप्रंसमुत्पत्य निगृह्य दोभा बभञ्ज वेगेन सुतोऽनिलस्य ॥६३॥ कृतं भारसहस्रस्य शुलं कालायसं महत् । बभञ्ज जानुन्यारोप्य प्रहृष्टः प्लवग र्षभः ॥६४॥ शूलं भयं हनुमता दृष्ट्वा वानरवाहिनी । हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ॥६५॥ सिंहनाद च ते चक्रुः प्रहृष्टा वनगोचराः । मारुतिं पूजयाञ्चक्रुर्दृष्ट्वा शूलं तथागतम् ॥ ६६ ॥ स तत्तदा भनमवेक्ष्य शुलं चुकोप रक्षोधिपतिर्महात्मा। उत्पाट्य लङ्कामलयात् स शृङ्ग जघान सुग्रीवमुपेत्य तेन ॥ ६७॥ स शैलशृङ्गाभि
हतो विसंज्ञः पपात भूमौ युधि वानरेन्द्रः । तं प्रेक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टास्त्वथ यातुधानाः॥६८॥ स्थित्वायुध्यतः कुम्भकर्णस्य प्रदेशान्तरस्थलकामलयशृङ्गोत्पाटनं कथमुपपद्यते ? इति चेत् तदनुगुणप्रमाणशरीरत्वान्न दोषः।लङ्कामलयशब्देन त्रिकूट स इति । व्याविध्य तोलयित्वा ॥ ६२-६९ ॥
सा-जानु मा भारोप्य तत् माष्टः पति छेदः । तत् शूल जानु भारोष्य जानुनि निधाय । तत् सगीवोपरिपतनं मा इति बमक । जामो हनुमान आदष्टः अतिकष्टः ॥ बापुराणादिग्वियं कथा समीवतो। ग्रहणानन्तरं कस्यानिक्षिप्तकपिपतिर्यदा लङ्कानिलयाप्तस्त्रीपुंसजनैस्तुहिनसलिलमायैः सेचितः तस्मान्मोचितः सुपीकः करोत्कचगृहीतघोणाकर्ण उत्पपात तदा मक्षिकोपमः पाक्षिकनीति लौकिकामनुसृत्यानुसूत्व पतं गतो हनुमास्तदा तन्मुक्त सुप्रीवाशक्यपरिहारं शूलं बभनेति ध्यते । अत्र व्यत्यस्य कथनं लेखकप्रमादतः । लोकाश्चैतेऽनन्तरं पठनीया इति वा "कुर्युः कच्चि व्यत्यासम्" इति कविकृत एवार्य हनुमत्पराकमक्रमवर्णन परायचचित्त तथा व्यत्यास इति वा शेषम् । ननु मारते वनपर्वणि "हवा मार्गोष्ठनासिकम्" इत्युक्तेरन कर्णनासिकोक्तिः कथमिति चेन; नासिको कर्तनकाल एवौष्ठवयस्य तथा सहागमनं हातुं सुशकमित्यत्रानुक्तिः, स्पष्टंप्रतिपयर्थ तत्रोक्तिरिति सम्मवात ॥ ६ ॥
२०९॥
For Private And Personal Use Only