________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. ર૦૮
आचितः व्याप्तः । आत्मरुहे वृक्षः॥ ३४-३६ ॥ भक्षयन् बभन, भक्षणार्थ बभनेत्यर्थः ॥ ३७ ॥ मांसशोणितसंछेदा मांसशोणितसंसिक्तामित्यर्थः| Merयु.का.
स०६७ सवानरसहस्रेस्तैराचितः पर्वतोपमः । रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥ ३४ ॥ बाहुभ्यां वानरान् सर्वान् प्रगृह्य सुमहाबलः। भक्षयामास संक्रुद्धो गरुडः पन्नगानिव ॥ ३५ ॥ प्रक्षिप्ताः कुम्भकर्णेन वक्रे पातालसन्निभे । नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः॥३६॥ भक्षयन भृशसंक्रुद्धी हरीन पर्वतसन्निभःबिभञ्ज वानरान सर्वान संक्रुद्धो राक्षसोत्तमः ॥ ३७॥ मांसशोणितसंक्लेदां भूमि कुर्वन् स राक्षसः । चचार हरिसैन्येषु कालागिरिव मूञ्छितः ॥३८॥ वज्रहस्तो यथा शकः पाशहस्त इवान्तकः । शुलहस्तो बभौ सङ्खये कुम्भकर्णो महाबलः ॥३९॥ यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः । तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् ॥ ४० ॥ ततस्ते वध्य मानास्तु हतयूथा विनायकाः । वानरा भयसंविना विनेदुर्विस्वरं भृशम् ॥ ११ ॥ अनेकशो वध्यमानाः कुम्भकर्णेन वानराः। राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ॥४२॥ प्रभग्नान वानरान दृष्ट्वा वजहस्तसुतात्मजः । अभ्यधावत वेगेन कुम्भकर्ण महाहवे ॥ १३॥ शैलशृङ्गं महद्गृह्य विनदंश्च मुहुर्मुहुः । त्रासयन् राक्षसान सर्वान् कुम्भकर्ण पदानुगान् ॥४४॥ चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि । स तेनाभिहतोऽत्यर्थं गिरिशृङ्गेण मूर्धनि ॥ ४५ ॥ कुम्भकर्णः प्रजज्वाल कोपेन महता तदा । सोऽभ्यधावत वेगेन वालिपुत्रसमर्षणः ॥ ४६ ॥ कुम्भकर्णो महानाद स्वासयन् सर्ववानरान् । शुलं ससर्ज वै रोषादङ्गदे स महाबलः ।। ४७॥ ॥३८॥ ३९ ॥ विनिर्दहत् विनिरदहत् ।। ४० ॥ विनायकाः विगतनायकाः ॥११-५३ ॥ स इति । आचितः व्याप्तः । आत्मकहे वृक्षः॥ ३४-४२ ॥ वजहस्तसुतात्मजः अङ्गद इत्यर्थः ॥ ४३-५८ ॥
॥२०८०
For Private And Personal Use Only