SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir चा.रा.भारत इति । परमकदा इति कुअरविशेषणम् ॥ ९॥ प्रांशुभिः उन्नतेः। महाबलः कुम्भकर्णः ॥१. ॥११॥ ममन्य ददाडेत्यर्थः ॥१२॥ टी.पु.का. निरस्ता उत्क्षिप्ताः ॥ १३॥ लक्ष्यन्त इत्यम् । नावलोकयन् नावालोकयन् । पृष्ठदेशमित्यर्थः ॥१४॥ केचित्ते वानरा इति योजना ॥१५॥MR. महतीमुत्थितामना राक्षसानां बिभीषिकाम् । विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः॥७॥ कृच्छ्रेण तु समा श्वस्य सङ्गम्य च ततस्ततः। वृक्षाद्रिहस्ता हरयः सम्प्रतस्थू रणाजिरस् ॥८॥ ते निवृत्य तु संक्रुद्धाः कुम्भकर्ण वनौकसः। निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः॥९॥प्रांशुभिगिरिशृङ्गैश्च शिलाभिश्च महाबलः। पादपैः पुष्पिताश्च हन्यमानो न कम्पते ॥१०॥ तस्य गात्रेषु पतिता मिद्यन्ते शतशःशिलाः। पादपाः पुष्पिताग्राश्च भयाः पेतुर्महीतले॥११॥ सोऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम् । ममन्य परमायत्तो बनान्यनिरिवो त्थितः॥ १२ ॥ लोहितार्दास्तु बहवः शेरते वानरर्षभाः। निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ १३॥ लल्यन्तःप्रधावन्तो वानरा नावलोकयन् ॥ १४ ॥ केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः । वध्यमानास्तु ते वराि राक्षसेन बलीयसा ॥ १५॥ सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ॥ १६ ॥ ते स्थलानि तथा निम्न विषण्णवदना भयात् । ऋक्षा वृक्षान समारूढाः केचित् पर्वतमाश्रिताः ॥१७॥ ममज्जुरर्णवे केचिद गुहाः केचित् समाश्रिताः। निषेदुः प्लवगाः केचित् केचिन्नवावतस्थिरे । [केचिदूमौ निपतिताः केचित् सुप्ता मृता इव।] तान समीक्ष्याङ्गदो भनान वानरानिदमब्रवीत् ॥ १८॥ सागरमित्यर्षम् । ते वानराः ॥१६॥ स्थलानि भतिघावनयोग्यान् देशान् उन्नतप्रदेशान् वा आश्रिता इत्यन्वयः ॥ १७॥ ममरित्यादि । निषेदुः ॥२०॥ सागरमिति । स्थलानीत्यत्रापि प्रबुदबुरिति सम्बध्यते ॥ १६ ॥ १७॥ ममजुः निपेतुः ॥ १८॥१९॥ स-भियन्ते महमः शिलाः इति पाठः । “वोतो गुणवचनात् " इत्युकारान्तलीको बहाब्दः ॥ ११॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy