________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
विपुलेति । प्रभुः अन्तकः। किंकरदण्डवान् किं करोमीत्यवस्थायी सचेतनो दण्डः तद्वान् ॥५८ ।। इति श्रीगोविन्दराजविरचिते श्रीरामायण भूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चपष्टितमः सर्गः ॥६५॥ अथ कुम्भकर्णयुद्धप्रवृत्तिः-स इत्यादि ॥ १ ॥ स विधमन् दहन् ॥२-४॥ विपुलपरिघवान सकुम्भकर्णो रिपुनिधनाय विनिस्मृतोमहात्मा। कपिगणभयमाददत् सुभीमं प्रभुरिव किङ्करदण्ड वान युगान्ते॥५८॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चषष्टितमः सर्गः ॥६५॥ स लवयित्वा प्राकारं गिरिकूटोपमो महान् । निर्ययौ नगरातूर्णं कुम्भकर्णो महाबलः ॥१॥ स ननाद महानादं समुद्रमाभिनादयन् । जनयन्निव निर्घातान विधमनिव-पर्वतान् ॥२॥ तमवध्यं मघवता यमेन वरुणेन वा प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥३॥ तांस्तु विप्रदुतान दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् । नलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥ ४॥ आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च । व गच्छत भयत्रस्ताःप्राकृता हरयो
यथा ॥५॥ साधु सौम्या निवर्तध्वं किं प्राणान परिरक्षथ । नालं युद्धाय वै रक्षो महतीयं विभीषिका ॥६॥ अभिजनानि प्रशस्तकुलानि ॥५॥ विभीषिका भयजनकः कृत्रिमपुरुषवेषः ॥ ६-८॥ सङ्घातवल्यम् ॥५४-५७ ।। प्रभुः अन्तकः किरदण्डवान किं करोभीत्यवस्थितो दण्डोऽस्पास्तीति नयोक्तः ॥ ५८ ॥ इति श्रीमहेश्वरतीविरचिताय श्रीरामा यणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां पञ्चषष्टितमः सर्गः ॥६५॥ १-१५ ॥
सम्-विपुलपरिघवान विपुल पारधादपीति विपुलपरिघं शूलम, सद्वान् । परिघो रोषः । "रोधे च परियो मतः " इति विश्वः । तद्वानिति वा । इदमप्यस्थायुधमिति नागोजिभल्याकरणं तथा प्रभु विशेषणमिति तीर्थन्याच्यानं चानुकानुवादस्थेन दण्डस्य नियतायुधस्य पुषग्ग्रहणानिरर्थक्पाव कपादुपेक्ष्ये । दण्डोऽस्यास्तीति दण्डवान् । करो दण्डवान् यस्येति बनीहिः । प्रभुः महारसमयों यमः । किम् । इति | INकपिगणमयम् बादददिव सुभीमं ब्राणामपि यथा भवति तथा निस्मत इति सम्बन्धः । “किङ्कराः सहारपरिकराः कलदण्डा भस्थ सन्तीति किहरदण्डवान" "
किरोमीत्युपस्थितदण्डोऽस्यास्तीति" इति कमानागोजी महतीर्थों बिन्दुसन्दोहविचार्यव्याल्यावक्तारावित्वलम् ॥ १८॥ विजयनिवेति पाठः। विजयमानः । जयतीति जयन् । विशिष्टश्चासौ जयश्चेति स तयेति वा ॥२॥ हे सौम्याः ! कौप्रदर्शनकापि तदप्रका। शका इतीर्थया सम्बोधनम् । प्राणान् कि परिक्षय स्वामिकामिताकरणेन जीवन विमति भावः । इदं रक्षः । अस्मामिस्सह युद्ध कर्व नालं न समर्थम् । महती विभीषिका महतिमीषणम । भावे पुल ॥
For Private And Personal Use Only