________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.रा.म. ॥२०॥
घोररूपाणि अत्यन्तघोराणि ॥४८॥ गर्दभारुणाःगर्दभवदव्यक्तरागाः। “अव्यक्तरागस्त्वरुणः" इत्यमरः । निष्पपातेति । गच्छतोऽस्य उपरिप्रदेशे टी.पु.का. राधो मालेव निष्पपातेत्यन्वयः । गृध्र इति जात्येकवचनम् । सव्यशब्दो लिङ्गव्यत्ययेन नयनशब्देनापि संबध्यते । कम्पते अकम्पत । उल्का मेष .५
पुररोधस्य मूलं तु राघवः सहलक्ष्मणः। हते तस्मिन हतं सर्व तं वषिष्यामि संयुगे ॥४६॥ एवं तस्य बुवाणस्य कुम्भकर्णस्य राक्षसाः। नादं चकुर्महाघोरं कम्पयन्त इवार्णवम् ॥४७॥ तस्य निष्पततस्तूर्ण कुम्भकर्णस्य धीमतः । बभूवुर्घोररूपाणि निमित्तानि समन्ततः॥४८॥ उल्काशनियुता मेघाबभूवुर्गर्दभारुणाः । ससागरवना
चैव वसुधा समकम्पत ॥४९॥ घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः । मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः॥५०॥ निष्पपात च मालेव गृनोऽस्य पथि गच्छतः। प्रास्फुरत्रयनं चास्य सव्यो बाहुश्च कम्पते ॥५१॥ निपपात तदा चोल्का ज्वलन्ती भीमनिस्वना । आदित्यो निष्प्रभश्चासीन प्रवाति सुखोऽनिलः ॥५२॥ अचिन्तयन् महोत्पातानुत्थितान रोमहर्षणान । निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः॥५३॥ स लवयित्वा प्राकारं पद्भ्यां पर्वतसन्निभः । ददर्शाभ्रधनप्रख्यं वानरानीकमद्धतम् ॥ ५४॥ ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोप मम् । वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ॥५५॥ तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम् । स कुम्भकर्णः समवेक्ष्य हान्ननाद भूयो धनवद् घनाभः॥५६॥ ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि
वारिदस्य । पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव सालवृक्षाः॥५७॥ निर्गतज्वालाविशेषः॥४९-५३ ॥ स इति । अनधनः अभ्रससातः॥५४-५७॥ पुररोधस्येत्यस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-पुररोधस्य मूलं सलक्ष्मणो राघवः खलु स तु तिष्ठतु । येन सर्वम्, अस्मदीयमिति शेषः । हतं संयुगे वधिष्यामि । कुतः सस्मिन हते तदीय सर्व हतं स्यादित्यावृत्त्या पुनर्योजनीयम् ॥ ४६-५० ।। प्रास्फुरत नयनं सम्यम् ॥५१-५३॥ अनधनमरूपम् अचल
For Private And Personal Use Only