________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सर्वाङ्गः सर्वाभरणयुक्तसर्वाङ्ग । त्रिविक्रमकृतोत्साह- त्रिषु विकमेषु पदन्यासेषु कृतोत्साहः ॥३१-३५॥ सपैरिति । सर्पोदीना महाशरीराणां वाहनत्व सम्भवतीति बोध्यम् । दिपाः गजाः। द्विजाः इंसादयः ॥३६॥ मदोत्कटः स्वाभाविकमदेन मत्तः। “मत्ते शौण्डोत्कटझीबाः" इत्यमरः ॥३७॥ पदातय सर्परुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः । अनुजग्मुश्च तं घोरं कुम्भकर्ण महाबलम् ॥३६॥ स पुष्पवर्षेरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः। मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः ॥ ३७ ॥ पदातयश्च बहवो महानादा महाबलाः । अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥ ३८॥ रक्ताक्षाः सुमहाकाया नीलाञ्जन चयोपमाः। शलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान ॥ ३९॥ बहुव्यामांश्च परिघान् गदाश्च मुसलानि च । तालस्कन्धाश्च विपुलान क्षेपणीयान दुरासदान् ॥४०॥ अथान्यद्रपुरादाय दारुणं रोमहर्षणम् । निष्पपात महातेजाः कुम्भकर्णो महाबलः ॥ ४१ ॥ धनुश्शतपरीणाहः स षट्छतसमुच्छ्रितः । रौद्रः शकटचक्राक्षो महापर्वतसन्निभः॥४२॥ सन्निपत्य च रक्षांसि दग्धशैलोपमो महान् 1 कुम्भकर्णो महावक्र: प्रहसन्निदमब्रवीत् ॥ ४३ ॥ अद्य वानरमुख्यानां तानि यूथानि भागशः। निर्दहिष्यामि संक्रुद्धः शलभानिव पावकः ॥४४॥ नापराध्यन्ति मे कामं वानरा वनचारिणः । जातिरस्मद्विधानां सा पुरोद्यानविभूषणम् ॥४५॥ श्वेत्यादि । बहुव्यामान् अनेकव्यामप्रमाणान् । “व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम्" इत्यमरः। तालस्कन्धान तालकाण्डान् ।। ३८-४१॥
धनु शतेत्यादि । धनु शतपरीणाहः धनुःशतविशालः । पछतसमुच्छ्रितः षट्छतधनुरुच्छायः । सन्निपत्य स्वानुगमनायोयुक्तानां राक्षसानां समीपं पगत्वेत्यर्थः॥ १२ ॥४३॥ अद्येत्यादि । सा जातिः वानरजातिः। अस्मद्विघानां क्रीडापराणाम् ॥४४-४७॥ शबण्यामान बहुण्यामप्रमाणान् “ म्यामो बाबोस्सकरयोस्ततयोस्तिर्यगन्तरम् " इत्यमरः ॥ ४० ॥४१॥ धनुश्शतपरीणाः धनुशतविशालवान पछतसमुच्छ्रिता पदसतधनुरुन्नतः॥४२-४५ ॥
|
For Private And Personal use only