SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir बा.रा.भ. ॥२०॥ ज काञ्चनमालाम् । कुम्भकर्णस्य आबबन्ध कुम्भकर्णे आवबन्धेत्यर्थः ॥२६॥ अङ्गुलीवेष्टान् अङ्गुलीयकानि ॥२६॥ आसञ्जयामास बबन्धेत्यर्थः। टी.यु.का. अत्र केयूरादीनामप्युपलक्षणम् । काञ्चनाङ्गदकेयूरेत्यनुवादात् ॥२७॥२८॥ श्रोणीसूत्रेणेति । अमृतोत्पादने नद इति निमित्तसप्तमी । भुजङ्गेन वासु/1 अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम् । आवबन्ध महातेजाः कुम्भकर्णस्य रावणः ॥२५॥ अङ्गदान्यकुली वेष्टान वराण्याभरणानि च । हारं च शशिसङ्काशमाबबन्ध महात्मनः ॥ २६ ॥ दिव्यानि च सुगन्धीनि माल्य दामानि रावणः । श्रोत्रे चासञ्जयामास श्रीमती चास्य कुण्डले ॥२७॥ काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः । कुम्भकर्णो बृहत्कर्णः सुहृतोऽग्निरिवाबभौ ॥ २८ ॥ श्रोणीसूत्रेण महता मेचकेन व्यराजत । अमृतोत्पादने नखो भुजङ्गेनेव मन्दरः ॥२९॥ स काञ्चनं भारसहं निवातं विद्युत्प्रभ दीप्तमिवात्मभासा । आवध्यमानः कवचं रराज सन्ध्याभ्रसंवीत इवादिराजः ॥ ३० ॥ सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः । त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥३१॥ भ्रातरं सम्परिष्वज्य कृत्वा चाभिप्रदक्षिणम् । प्रणम्य शिरसा तस्मै सम्प्रतस्थे महाबलः ॥३२॥ निष्पतन्तं महाकायं महानादं महाबलम् । तमाशीभिः प्रशस्ताभिः प्रेषयामास रावणः ॥३३॥ शदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः। तं गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः॥३४॥ अनुजग्मुर्महात्मानं रथिनोरथिनां वरम्॥३५॥ किना ॥२९॥ भारसहम् आयुधादिभिः प्रहारेप्यशिथिलमित्यर्थः। दृढमिति वाऽर्थः। यद्वा उपनीतायां तुलायां स्थाप्यमानान् बहून भारान् सड़त । इति भारसह, अनेकभारपरिमाण इत्यर्थः। निवातं वातप्रवेशनिवारकम्, निरन्तरमिति यावत् । आत्मभासा कवचकान्त्या । यद्धा निवातं शना। भेद्यम् । “निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत्" इत्यमरः । आवध्यमानः आबधन् । आर्षविकरणव्यत्ययेन श्यन्प्रत्ययः ॥ ३०॥ सर्वाभरण । २०३॥ धामेति विग्रहः ॥२०-२५॥ नजं काधनम्नजम् । मणिकतान्तरां मणिखचितमध्यप्रदेशाम् ॥२६॥ माल्पदामानि माल्यरूपाणि दामानि । श्रोत्रे श्रोत्रयोः ॥२७-२९॥ भारसहं पर्वतायुधादिप्रहारभारक्षमम् । यद्वा तुलायां स्थाप्यमानान बहून भारान सहत इति तथा । अनेकपलभारनिर्मितमित्यर्थः । निवातम् अच्छिद्रम् । आवध्य । मान: आवन्नन् । आगे विकरणम्पत्ययः॥२०॥ सर्वाभरणसर्वाङ्गः सर्वाभरणयुक्तसर्वाङ्गः। त्रिविक्रमकृतोत्साहः त्रिषु विक्रमेषु पादपासेषु कृतोत्साहः ॥३१-३९॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy