________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
न कृतम् । तस्य पुनः कथाः पुनः पुनः कथनानि । इदानीमतीतकाले व्यर्थाः॥२४॥दानी संचा। तं तु गतमेव, न तत्पुनरायास्यतीति भाषः। ॥ २५॥ ममेत्यादिसायचोक एकान्वयः। दोषं वैषम्यम्, शत्रुभिराक्रमणमिति यावत् । समीकुरु समतया कुरु। वैषम्यसमता नाम वेषम्यनाश एव । खलु
अस्मिन् काले तु यद्युक्त तदिदानी विधीयताम् । गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥ २५॥ ममापनयजं दोषं विक्रमेण समीकुरु । यदि खल्वस्ति मे स्नेहो विक्रमं वाऽवगच्छसि । यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् ॥ २६ ॥ स सुहृद् यो विपन्नार्थ दीनमभ्यवपद्यते। स वन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते ॥२७॥ तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् । रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ॥ २८॥ अतीव हि समालक्ष्य भ्रातरं क्षुभिते न्द्रियम् । कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ॥२९॥ वाक्यालङ्कारे । मे मयि यदि स्नेहोऽस्ति स्वकीयं विक्रमं यदि वा अवगच्छसि । स्वपराक्रममज्ञात्वैव नीत्युपन्यासस्त्वया कृत इति भावः । एतत् युद्ध रूपं कार्य ते हृदि कार्यतमम् अवश्यकर्तव्यम् । मतम् इष्टम, अवश्यकर्तव्यत्वेन मन्यसे चेदित्यर्थः। तदा समीकुर्वित्यन्वयः ॥२६॥ इदानी साहाय्याकरणे तव बन्धुत्वमेव भज्येतेति सदृष्टान्तमाह-स इति । विपनार्थ विपन्नः शङ्कितापायः अर्थः प्रयोजनं यस्य तम् । दीनं मलिनमनस्कार पुरुषम् । यः सुहृत् अभ्यवपद्यते अभितः प्रामोति, सदा सन्निधत्त इत्यर्थः । स एव सुहृत् । यो बन्धुः अपनीतेषु विषमितनीतिषु पुरुषेषु साहाय्या ,
योपकल्पते साहाय्याय प्रभवति स एव बन्धुः । सर्वं वाक्यं सावधारणनिति न्यायात् ॥२७॥ तमिति । धीरदारुणम् । यदि वा कार्यमित्युक्त्या । साधीरम्, सुहृदित्यायुक्त्या दारुणं निष्ठुरम् । रुष्टोऽयमिति विज्ञाय, भ्रुकुटिवन्धनेनानुमायेत्यर्थः ॥ २८॥ उक्तमेवाथै प्रपञ्चयवाह-अतीवेति । अतीवर माह-विचमादिति । विभ्रमात् विपरीतज्ञानात । चित्तमोहादज्ञानात । नाभिपन्नं न कृतम ॥ २४ ॥२५॥ ममापनयजं दोषमित्यादि सार्धश्लोक एकं वाक्यम् ।।
मे मयि । विक्रम पराक्रमम् । कार्यतमम् अवश्यकर्तव्यं यदि तर्हि मम दा विक्रमेण समीकुर्वित्यर्थः॥ २६ ॥ स सुहदिति । विपन्नार्थ नष्टसर्वप्रयोजनं दीन, Kासखायमिति शेषः । य: अभ्यवपद्यले ससुद्धता अपनीतेषु अपनीतिमत्सुआ धीरदाहणं, यदि ते कर्तव्यं तर्हि कुर्वित्युक्तेः धेर्ययुक्तत्वम्, समुहत् यो विपन्नार्थ
For Private And Personal Use Only