SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir पा.रा.भू. स०६३ गम्यते॥१०॥अकाले काम इवाकाले विक्रमोऽपि त्याज्य इत्याह-उपप्रदानमित्यादिश्वोकद्वयन । काले तत्तदुचितकाले। उपपदानं प्रतिपक्षिणः समीपं गत्वा विणादिप्रदानम् । सान्त्वं समीचीनभाषणम् । भेदं मित्रादिवर्गस्य द्वैधीकरणम् । विक्रमं दण्डं च । प्रत्येकं तेषां योगं समवायं च । ती पूर्वोक्तौ । नयानयो। तेषां निर्वाहप्रकारान धर्मार्थकामांश्च सचिवैः संमन्त्र्य । काले पूर्वोक्तकाले । आत्मवान वशीकृतमनस्कः । यो निषेवेत स लोके व्यसनं नाप्नु उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् । योगं चरक्षसां श्रेष्ठ तावुभौ च नयानयौ ॥११॥ काले धर्मार्थकामान यः संमन्य सचिवैः सह । निषेवेतात्मवान् लोके न स व्यसनमाप्नुयात् ॥ १२ ॥ हितानुबन्धमालोच्य कार्या कार्यमिहात्मनः ।राजा सहार्थतत्त्वज्ञैः सचिवैः स हि जीवति ॥१३॥ अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः। प्रागल्भ्याद्रक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः॥ १४॥ यात् ॥११॥१२॥ हितेति । अत्र कार्यमित्यध्याहारः । निषेवतेत्यनुषङ्गः ।योराजा अर्थत्तवः सचिवैः सह । हितानुबन्धं हितोदकम् । आत्मनः कार्या कार्य कर्तव्याकर्तव्यम् । आलोच्य निश्चित्य । कार्यमेव निषेवेत सः इह लोके जीवतीत्यर्थः । हीत्यनेनायमों लोकप्रसिद्ध इत्यवगम्यते । हितानुवन्ध कार्याकार्यानालोचनात्तवेदं व्यसनमापन्नमिति भावः ॥ १३॥ एवं सामान्येन राजानमधिक्षिप्य मन्त्रिणोप्यधिक्षिपति-अनभिज्ञायेति । शास्त्रार्थान नीतिशास्त्रार्थान् । अनभिज्ञाय गुरुमुखादश्रुत्वा । वेषेण पुरुषाः पशबुद्धयः आहारनिद्रादिमात्राभिज्ञाः।भ्रान्तेन राज्ञा। मन्त्रेषु राजकार्यविचारेषु । अभ्य रान्तकृता मन्त्रयितृत्वन वृताः सन्तः। प्रागल्भ्यात् उहापोहो विना केवलधाष्टात् वक्तुमिच्छन्ति, नतु सम्यक सङ्गतं निश्चित्य वदन्तीत्यर्थः ॥१४॥ उपप्रदानमित्यादि श्लोकद्वयमेकं वाक्यम् । उपप्रदानं सान्त्वं भेदं च काले तदुचितकाले विक्रम दण्डं च सामादीनुपायानेकै योगं तेषां समुदाय च नयानयो तेषां निर्वाह्यनिर्वाहप्रकारौ । धर्मार्थकामांश्च-धर्म: तपश्चर्यादिः, अर्थः लब्धव्यं धनम्, कामः प्राप्तव्यवस्खादि एतान सचिवैः सह सम्मन्न्य काले तत्तदुचित ..... Mकाले आत्मवान् वशीकृतमनस्का यो निषेवेत सः लोके व्यसनं नाप्नुयादिति योजना ॥११॥ १२॥ हितानुबन्धमिति । अत्र निषेवेतेत्पनुषः । यो राजा सचिवेस्सह कार्याकार्यमालोच्य कर्तव्याकर्तव्यं विचार्य हितानुबन्धं शुभोदर्कफलं निषेवेत स जीवतीति सम्बन्धः । हितानुबन्धमालोक्य कुर्यात्कार्यमिहा। त्मनः इति वा पाठः ॥ १३ ॥ व्युत्क्रमो न कर्तव्य इत्यभिधाय नीतिवायं मन्त्रिवाक्यमपि न परिग्राह्यमित्याह-अनभिज्ञायेत्यादिना ॥ १४ ॥ १५ ॥ 31 For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy