________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स.भ.पवासवस्येति । प्राधान्यादानवग्रहणम् । कुम्भकर्णम्, तेष्विति शेषः॥ २२ ॥ इदं रक्षः इदं वक्ष्यमाणमिति इदंशब्दद्वयनिर्वाहः। विश्वास्य प्रलोभ्य, टा.यु.को. ४१९० सान्त्वपूर्वकं समीपमानीयेत्यर्थः ॥ २३ ॥ पौलस्त्येन विश्रवसा । तस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे इत्ययं शापः “स्वप्तुं वर्षाण्यनेकानि स०६१
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः। रक्षास्यावाहयामास कुम्भकर्ण ददर्श ह ॥ २२॥ कुम्भकर्ण समीक्ष्यैव वितत्रास प्रजापतिः। दृष्ट्वा विश्वास्य चैवेदं स्वयम्भूरिदमब्रवीत् ॥ २३ ॥ ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः। तस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ॥ २४॥ ब्रह्मशापाभिभूतोऽथ निपपाताग्रतःप्रभोः । ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ॥२५॥ विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते । न नप्तारं स्वकं न्याय्यं शप्तमेवं प्रजापते ॥२६॥ न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः । कालस्तु क्रियतामस्य शयने जागरे तथा ॥ २७ ॥रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ॥ २८॥ देवदेव ममेप्सितम् । एवमस्त्विति तच्चोक्त्वा प्रहृष्टास्ते दिवौकसः ॥” इति तपश्चर्यानन्तरप्रार्थनालन्धबहुवार्षिकनिद्रासमनन्तरकालभावीत्यव गन्तव्यम् । अन्यथा मृतकल्पः शयिष्यस इति शप्तस्य तपश्चर्याचसम्भवात् ॥२४॥ प्रभोः रावणस्य ॥२५॥ काश्चनः काञ्चनवत् स्पृहणीयः । चम्पकवृक्षो वा । विवृद्धः वर्धितः। फलकाले पुष्पकाले । निकृत्यते छिद्यते । नप्तारं पौत्रम् ॥ २६ ॥ काला कालनियमः ॥२७॥२८॥ प्रथमिति। पौलस्त्येन विश्रवसा त्वमद्यप्रभृति मृतकल्पा शविष्यस इत्युक्तोऽयं शाप" स्वप्न वर्षाग्यनेकानि देवदेव ममेप्सितम् । एवमस्त्विति तथोक्त्वा प्रदष्टा स्ते दिवौकसः" इति तपश्चर्यानन्तरप्रार्थनालब्धबहुवार्षिकनिद्रासमनन्तरकालभावीत्पषगन्तव्यम् । अन्यथा मृतकल्पः शविष्यसे इति शमस्य तपश्चर्याच सम्भवात ॥ २४ ॥ २५ ॥ विवृद्ध इति । काचनः काञ्चनवत्पृहणीयः ॥ २५-२८॥
RAT१९॥ स-कानो वक्षः उदुमरादिः फलकाले पपि नीरस जनचाविकूषितं च फलम् । तथापि वृद्धः वर्धितः न निकलपते यथा तनिकर्तनमन्याय तथा स्वकं भतार पौत्रम एवं शतुमन्याय न्यायादनपेतम ।। " कावनः कामगारे स्पाचम्पफे नागफेसरे । उदुम्बरे च पुनागे "रति विश्वः । “विषवृक्षोऽपि संवर्थ व छेत्तुमसाम्प्रतम् " इत्यादेस्तादशोऽपिनरोधः । अये तु कायनमयो क्षः फलकाले फलद्वारा काशनदानकाल इति वा ॥२॥
For Private And Personal Use Only