________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.स.भू.
११८८॥
--
सगर्वितं सगर्वम् । रोपविवृद्धदापं क्रोधविवृद्धदुर्नयम्, कुम्भकर्णनिति शेषः ॥८२॥८॥ महोदरेति । सम्प्रतस्थे प्रस्थातु पुपचक्रमे । शयनादुत्पपातह इत्युत्तरत्र वक्ष्यमाणत्वात् ॥ ८४ ॥८५ ॥ गत्वा रावणनिवेशनं गत्वा । तत ऊचुरित्यन्वयः ॥८६॥ तत्रैव निर्यातु वा इहागतमेनं द्रक्ष्यसि वा ? कथंट.यु.का.
राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितेः । रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ॥८१॥ तत्तस्य वाक्यं अवतो निशम्य सगर्वितं रोषविवृद्धदोषम् । महोदरो नैर्ऋतयोधमुख्यः कृताञ्जलिक्यिमिदं बभाषे ॥ ८२॥ रावणस्य वचः श्रुत्वा गुणदोषी विमृश्य च । पश्चादपि महाबाहो शत्रून् युधि विजेष्यसि ॥८३ ॥ महोदरवचः श्रुत्वा राक्षसः परिवारितः। कुम्भकणों महातेजाः सम्प्रतस्थे महाबलः ॥ ८४॥ तं समुत्थाप्य भीमाक्षं भीमरूप पराकमम् । राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ॥ ८५॥ ततो गत्वा दशग्रीवमासीनं परमासने। ऊचुर्बद्धा अलिपुटाः सर्व एव निशाचराः ॥८६॥ प्रबुद्धः कुम्भकर्णोऽयं भ्राता ते राक्षसर्षभ। कथं तत्रैव निर्यातु द्रक्ष्यस्येन मिहागतम् ॥८७॥रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् । द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम् ॥८८॥ तथेत्युक्त्वा तुते सर्वे पुनरागम्य राक्षसाः। कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ॥८९॥ द्रष्टुं त्वां काझते राजा सर्वराक्षसपुङ्गवः । गमने क्रियता बुद्धितिरं सम्प्रहर्षय ॥९॥कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् । तथे
त्युक्त्वा महाबाहुः शयनादुत्पपात ह॥९१ ॥ कथं करोत्विति सम्बन्धः॥ ८७॥ पूज्यताम, एप इति शेषः ॥ ८८-९१॥ शेषः । हरिसैन्यं हत्वा रावणं द्रक्ष्यामीति सम्बन्धः ॥ ८० ॥ राक्षसानित्यन्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-रामलक्ष्मणयोरिति सम्बन्धार्थ षष्ठी । राम
१८८॥ लक्ष्मणसम्बन्धिहरीणां मांसशोणितेः राक्षसान तर्पयिष्यामि, स्वयमपि हरीणां शोणितं पास्यामीति सम्बन्धः ॥ ८॥ सवितं सगर्वम् । रोपविबुद्धदोष रोषेण विवृद्धो दोषः अनपः दुर्नयरूपो यस्य तम्, कुम्भकर्णमिति शेषः ।। ८२ ॥८३ ॥ संप्रतस्ये प्रस्थातुमुपक्रान्तः ॥८४-८६॥ तत्रैव निर्यातु वा इहागतं द्रक्ष्यसि Vावा ? कर्थ कथं करोत्वित्यर्थः ॥ ८७॥ पूज्यताम, एष इति शेषः ।।८८-९१॥
MERE:-
For Private And Personal Use Only