________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
21
देवकृतम् इन्द्रादिकृतम् । मानुषादिति । नः अस्मान् मानुषाजातं. तुमुलं भयं संप्रबाधत इत्यन्वयः ॥७३ ॥न दैत्येति । वाशब्दार्थोऽनुक्त समुच्चयार्थः । देवेभ्यश्चेत्यर्थः । मानुषं मनुष्यादागतम् ।। ७४ ।। ७५ ॥ इन्द्रादिभिरपि दुष्पीडमिदं नगरं कथं वानरैः पीब्यत इत्यत्राह-एकेनेत्यादि। सानुयात्रः सानुगः । एकेनैव महती पीडा कृता किं पुनरने करिहागतैरिति भावः ॥ ७६ ॥ मृतेति । हे मृतेत्युक्त्वा । वस्तुतस्तु मृतेत्यविभक्तिक
एवं ब्रुवाणं संरब्धं कुम्भकर्ण महाबलम् । यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह ॥ ७२ ॥ न नो देवकृतं किंचिद्यमस्ति कदाचन । मानुषानो भयं राजंस्तुमुलं सम्प्रवाधते ॥ ७३ ॥ न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् । यादृशं मानुषं राजन भयमस्मानुपस्थितम् ॥ ७४॥ वानरैः पर्वताकारैर्लकेयं परिवारिता । सीता हरणसन्तप्ताद्रामान्नस्तुमुलं भयम् ॥ ७५ ॥ एकेन वानरेणेयं पूर्व दग्धा महापुरी । कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः॥ ७६॥ स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः। मृतेति संयुगे मुक्तो रामेणादित्यतेजसा ॥ ७७॥ यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः। कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥ ७८ ॥ स यूपाक्षवचः श्रुत्वा भ्रातुयुधि पराजयम् । कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ॥ ७९ ॥ सर्वमद्यैव यूपाक्ष हरिसैन्यं
सलक्ष्मणम् । राघवं च रणे हत्वा पश्चाद्रक्ष्यामि रावणम् ॥ ८० ॥ निर्देशः, मृत इति कृत्वेत्यर्थः। मृतप्राय इति मत्वेत्यर्थ इत्यप्याहुः ॥ ७७॥ यत् य इत्यर्थः। प्राणसंशयादिति ल्यब्लोपे पञ्चमी । यो राजा देवा दिभिरपि प्राणसंशयं नीत्वा मुक्तो न कृतःस रावणो रामेण प्राणसंशयं नीत्वा अब विमुक्तः कृत इत्यर्थः । यद्वा राजा देवादिभिरपि यत् न कृतः न प्रापितः तत् रामेण कृतः प्राणसंशयाद्विमुक्तश्चेत्यर्थः ॥ ७८॥ पराजयं पराजयबोधकम् ॥ ७९-८१॥ याथायनेत्यर्थः ॥ ७१-७५ ॥ इन्द्रादिभिरपि दुष्करपीडनमेतनगरं वानरैः कथं वा पीडितमित्यत्राह-पकेनेत्यादि ॥ ७६ ॥ मृतेति मृतप्राय इति मत्वे त्यर्थः॥ ७७॥ यत् य इत्यर्थः । प्राणसंशयादिति ल्यकलोपे पञ्चमी । यो राजा देवादिभिरपि प्राणसंशयं प्राप्य विमुक्को न कृतः स रावणी रामेण प्राणसंशय नीत्या विमुक्तः कृत इत्यर्थः ॥ ७८ ॥ पराजयं पराजयप्रतिपादक वचः ॥ ७९ ॥ सलक्ष्मणं राघवं हरिसैन्यं च हत्वा । वस्तुतस्तु-सलक्ष्मणं राधषम, विनेति
For Private And Personal Use Only