SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrh.org Acharya Shri Kalassagarsun Gyanmandir चा.रा.भू. १८६॥ टी.यु.को स०६० प्रबलं बोधनोपायमारेभिर इत्यर्थः ॥४५॥ तमेव यनं दर्शयति-अश्वानिति । तस्योपरि धावनायेति भावः । सर्वप्राणः सर्वबलेः ॥ ४६॥ महा नाष्टकटरैः महाकाष्ठाग्रस्तम्भैः, काष्ठाग्रस्थक शाभिरित्यर्थः । कटङ्करः स्तम्भभेद इति केचित् । सर्वप्राणसमुद्यतैः सर्ववलेन समुद्यतैः ॥ १७॥ अश्वानुष्ट्रान खरानागान् जघ्नुर्दण्डकशाकशैः । भेरीशङ्कमृदङ्गांश्च सर्वप्राणैरवादयन् ॥ ४६॥ निजध्नुश्चास्य गात्राणि महाकाष्ठकटरैः । मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः॥ १७॥ तेन शब्देन महता लङ्का समभिपूरिता । सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते ॥४८॥ ततः सहस्रं भेरीणां युगपत् समहन्यत । मृष्टकाञ्चनकोणाना मासक्तानां समन्ततः॥४९॥ एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यते । शापस्य वशमापनस्ततः क्रुद्धा निशाचराः। महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः ॥५०॥ तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ॥५१॥ अन्ये भेरी: समाजघ्नुरन्ये चक्रुर्महास्वनम् । केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च ॥५२॥ उदकुम्भशतान्यन्ये समसिञ्चन्त कर्णयोः । न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ॥५३ ॥ अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः । मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्रान् ॥५४॥ रज्जुबन्धनबद्धाभिः शतनीभिश्च सर्वतः । वध्यमानो महाकायो न प्राबुध्यत राक्षसः॥५५॥ प्रबुद्धयते प्राबुध्यत ॥१८॥ मृष्टकाञ्चनकोणानां मृष्टकाञ्चनं झोधितकाञ्चनं तनिर्मिताः कोणाः वादनदण्डाः यास ताः तथोक्ताः। आसक्तानां संह तानाम् ॥४९॥ एवमपीत्यादि । झापस्य ब्रह्मशापस्य । कुद्धाः पूर्वमेव कुपिताः ! पुनरपि महाक्रोधसमाविष्टाः अभवन् ॥५०॥ तद्रक्ष इत्यादि । (पराक्रमं मुष्टिप्रहारादिकम् । महास्वनं महागर्जितम् । प्रलुलुपुः लुप्तवन्तः । दशन्ति अदशन् । उदकुम्भशतानि, आदायेति शेषः॥५१-५३॥ अन्य इति । कूटमुद्रपाणय इत्यनेन तत्पहारपरिचयो लक्ष्यते । पातयन् अपातयन् ॥५४॥ बध्यन्ते एभिरिति बग्धनानि चर्मादीनि रजवश्व सर्वप्राणैः सर्ववलैः ॥ ४६॥ महाकाष्ठकटङ्करैश्च । काङ्करः स्तम्भभेदः ॥ ४० ॥ ४८ ॥ मुष्टकाञ्चनकोणाना भृष्टकाञ्चनानिर्मिताः कोणाः वादनदण्डाः यासा ताः । ॥१८॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy