SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir इत्थं कुम्भकर्णविबोधार्थ विपुलं स्वनं चकुरिति सङ्ग्रहः ॥३७॥ आस्फोटितं बाहुताडनजन्यशब्दः । वेलितशब्देन गजितमात्रमुच्यते । सिंहनादमित्येक कद्भावः । तत् विहङ्गाः श्रुत्वा भयेन सर्वा दिशो द्रवन्तः गच्छन्तः । तत्रापि भयनिवृत्त्यदर्शनात त्रिदिवम् आकाशम् किरन्तः विशन्तः । तत्रापि भय, शान्तिमलभमानाः सहसा निपेतुः भूमौ निपतन्ति स्म ॥ ३८ ॥ यदेति । भृशातैः अत्यन्तार्तिपूर्वकैः, उच्चावचैरित्यर्थः । भृशं तैरिति पाठान्तरम् । सशङ्कभेरीपणवप्रणादमास्फोटितक्ष्वलितसिंहनादम् । दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाःसहसा निपेतुः ॥ ३८ ॥ यदाभृशातेर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः। ततो मुसुण्ठीर्मुसलानि सर्वे रक्षोगणास्ते जगृहु दाश्च ॥ ३९ ॥ तं शैलशृङ्गैर्मुसलैर्गदाभिवृक्षैस्तलैर्मुद्गरमुष्टिभिश्च । सुखप्रसुप्तं भुवि कुम्भकर्ण रक्षास्युदग्राणि तदा निजध्नुः ॥४०॥ तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः। राक्षसा बलवन्तोऽपि स्थातुं नाशक्नुवन् पुरः ॥४१॥ ततः परिहिता गाढं राक्षसा भीमविक्रमाः॥४२॥ मृदङ्गपणवान भेरीः शङ्ककुम्भगस्तिदा । दशराक्षस साहस्रा युगपत् पर्यवादयन् ॥४३॥ नीलाञ्जनचयाकारास्ते तु तं प्रत्यबोधयन् । अभिघ्नन्तो नदन्तश्च नैव संवि विदे तु सः॥ ४४ ॥ यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा । ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् ॥ ४५ ॥ महात्मा महाशरीरः। ततः तदा । मुसुण्ठी मुद्गरविशेषः॥ ३९ ॥ गृहीत्वा प्रजध्नुश्चेत्याह-तमिति ॥४०॥ रक्षस इति विशेषणं निश्वासातिशयद्योत नाय ॥४१॥ तत इत्यर्धमेकं वाक्यम् । परिहिताः दृढीकृतपरिधानाः आसन्, वक्ष्यमाणकायें सावधाना आसन्नित्यर्थः ॥ ४२ ॥ शहाकुम्भगणान् लाशकुम्भवाद्यगणान् । दशराक्षससाहस्राः दश राक्षससहस्राणि परिवारभूता येषां ते तथोक्ताः॥४३॥ ते राक्षसाः अभिनन्तो नदन्तश्च सन्तः तं प्रत्य। Mबोधयन्त्रित्यनुवादः । प्रतिबोधनेऽपि स न संविविरेन बुबुधे। नीलाअनचयाकारा ति परितः सञ्चारित्वयातनायोक्तम् ॥४४॥ गुरुतरं यत्रमुपाक्रमन सशङ्केति । त्रिदिवमाकाशम् । किरन्तः व्याप्नुवन्तः ॥ ३८ ॥ मुखुण्ठीः मुद्गरविशेषान ॥ ३९-४१ ॥ ततः परिहिताः गाद, बभबुरिति शेषः । अन्यथा राक्षस शब्दोऽतिरिक्येत ॥ ४२ ॥ दशराक्षससाइनाः दशराक्षससहस्राणि ॥३-१५ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy