________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsen Gyanmandir
कथमुक्तप्रक्रियासङ्गतिरिति चेत्, मैवम्, "ऊर्च मासान जीवेयम्' 'मासादून जीविष्ये त्वया हीना नृपात्मज" इत्यादिवचनविरोधेन तादृशवचनस्य रावणाभिप्रायविषयत्वात् । रावणो हि सीतासान्त्वनाय तथोक्तवान् । सीता तु वर्तमानमासमात्रेण चतुर्दशवर्षपूर्ति जानन्ती “मासादूर्य न जीविष्ये" इति सन्दिदेशति सर्वसुस्थम् ॥१७॥ स तु अहमिव न शापग्रस्त इत्यर्थः। ककुदः प्रधानम् । “प्राधान्ये राजलिङ्गे च वृपाङ्गे ककुदोऽस्त्रियाम्" इत्यमरः १८-२०॥ अकाले तत्प्रबोधनमनुचितमित्यत्राह-किं करिष्यामीति । साह्याय साहाय्याय ॥२१॥ ते विति । परमसम्भ्रान्ताः कथमेनमकाले प्रबोध स तु सङ्गचे महाबाहुः ककुदः सर्वरक्षसाम् । वानरान राजपुत्रौ च क्षिप्रमेव वधिष्यति ॥ १८ ॥ एष केतुः परः सङ्घये मुख्यो वै सर्वरक्षसाम् । कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः॥ १९॥ रामेण हि निरस्तस्य सङ्ग्रामे ऽस्मिन् सुदारुणे। भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ॥ २०॥ किं करिष्याम्यहं तेन शकतुल्यबलेन हि। ईदृशे व्यसने प्राप्ते यो न साहाय कल्पते ॥२१॥ ते तु तद्रचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः । जग्मुः परम सम्भ्रान्ताः कुम्भकर्णनिवेशनम् ॥ २२॥ ते रावणसमादिष्टा मांसशोणितभोजनाः । गन्धमाल्यांस्तथा भक्ष्या नादाय सहसा ययुः ॥ २३ ॥ तां प्रविश्य महाद्वारा सर्वतो योजनायताम् । कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहि
नीम् ॥ २४ ॥ कुम्भकर्णस्य निश्वासादवधूता महाबलाः। प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुटुंहाम् ॥ २५॥ यिष्याम इति व्याकुलाः ॥२२॥ त इति । प्रबोधशक्तिविवृद्धयर्थ मांसादिकं भुक्त्वा कुम्भकर्णस्य प्रबोधकालिकात्तापादिशान्तये गन्धमाल्यादिकं गृहीत्वा ययुरित्यर्थः ॥२३॥ तामित्यादिश्वोकद्वयमेकान्वयम् । सर्वतः चतसृषु दिक्षु । सर्वगन्धप्रवाहिनी कुम्भकर्णानुलिप्तचन्दनादिगन्धप्रवाहवतीम् । दिने सुग्रीवेण रावणमुकुटमङ्गः सुवेलादबाह्य लङ्कावरोधोऽङ्गादप्रेषणं च । तदनेन प्रकारेण दिवसगणनोएपसिरिति ॥ १७ ॥ स विति । ककुदः प्रधानम् । वान रान् राजपुत्रो वषिष्यति । वस्तुतस्तु राजपुत्री, विनेति शेषः। दानरान् वषिष्यतीत्यर्थः॥१८-२०॥ एवमुक्ते सत्यपि तूष्णीं तिष्ठतो राक्षसान् मति विभ्य(दावाहकिं करिष्यामीति । शक्रतल्पवलेन तेल रामेण व्यसने प्राप्ते यः क इत्यर्थः । कोऽपि न साहाय कल्पते अतः किं करिष्यामीति सम्बन्धः । यद्वा नायं प्रबोधस्य समय इत्याशय इदानीमीशसमये नोपकरिष्यति चेत्तेन किं प्रयोजनमित्याह-किमिति । ईशे व्यसने प्राप्ते सति यः कुम्भकर्णः न साह्माय कल्पते तेत्र किं
-
For Private And Personal Use Only