SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा. १८२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशाः ॥ १२ ॥ ब्रह्मशापाभिभूतः ब्रह्मशापकृतनिद्वापरवश इत्यर्थः ॥ १३ ॥ किमर्थं कुम्भकर्णो विशेष्यत इत्याशङ्कय कविराह-स पराजितमिति आदिदेश, कुम्भकर्णविबोधनार्थमिति शेषः ॥ १४ ॥ द्वारेषु अवान्तरद्वारेषु । यत्नः क्रियताम्, प्राकारश्चाधिरूयताम्, वानरानारोहार्थमिति भावः । निद्रावशसमाविष्टः निद्रावशेन शयानः । सद्यः कर्तव्यत्वाय पुनरुक्तिः ॥ १५ ॥ सुखमिति । दुःखिते चिन्ताकुले अनवासकामे मयि जाग्रति सतीति शेषः । स चाप्रतिमगम्भीरो देवदानवदर्पहा । ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् ॥ १३ ॥ स पराजितमात्मानं प्रहस्तं च निषूदितम् । ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः ॥ १४ ॥ द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम् । निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् ॥ १५ ॥ सुखं स्वपिति निश्चिन्तः कालोपहतचेतनः । नव षट् सप्त चाष्टौ च मासान् स्वपिति राक्षसः ॥ १६ ॥ न केवलमिदानीमेव सर्वदाप्येवमेवेत्याह नवेति । कदाचित्रवमासान् कदाचित पण्मासान् कदाचित्समासान कदाचिदष्टमासांश्चानियमेन स्वपिती त्यर्थः । अत एवोत्तरकाण्डे अविशेषेण वरप्रार्थना कुम्भकर्णेन कियते- "खप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम्" इति । उत्तरत्र रामं प्रति विभीषण वचने- "शयिता ह्येष पण्मासाने काहं जागरिष्यति" इति वचनं तु पक्षान्तराणामप्युपलक्षकम्, अन्यूनाभिप्रायं वा । सप्तमासादिस्वापसंभदेपि पण्णास स्वापः संभवत्येव । यद्वा नवसप्तदशाष्टौ च मासान् स्वपिति राक्षस इति पाठः । दशाष्टौ दशमासानौ सत्यां नवसप्तमासान् पण्मासानित्यर्थः । अष्टिरशनम्, नाश इति यावत् । नवस तमासाः षोडशमासाः तेषु दशमासळीपे हि षण्मासा एवावशिष्यन्ते । अथवा " पडहैमसान्तसंपाद्याहरुत्सृजन्ति पडदैर्हि यासान्त्संपश्यन्त्यर्थमासै मसान्तसंपाद्याहरुत्सृजन्त्यर्धमासोर्ह मासान्त्सं पश्यन्त्यमावास्यया मासान् संपाद्याहरुत्सृजन्त्यमावास्यया हि मासान् ज्ञात्वा । यत्नं कर्तुमर्हथ, लङ्कारक्षम इति शेषः । तत्मकारमेवाह राक्षसाश्चेति ॥ १२ ॥ १३ ॥ अकाले रावणः किमिति कुम्भकर्ण वोधितवानित्यपेक्षायां कवि राह-स पराजिनमिति । सः महाबलो रावणः प्रहस्तं निवदितम् आत्मानं च पराजितम्, विनार्येति शेषः । रक्षः कुम्भकर्ण भीमबलं तात्वा आदिदेश, स- ब्रह्मशापाभिभूतः ब्रह्मणान्तरं कुम्भकर्णा शापोदत्त इति तेनाभिभूतः । "तस्माकमपति मृतकः शयिष्यते ।" इत्यनेवा व्यक्तम् । न च तस्य वरादेव स्थापसिद्धेः शापो व्यर्थ इति वाच्यम् सरस्वत्या स्वानुकूलं वाचयित्वा लगि गते सति देवेरहं वति इति ज्ञाला स्वच्छन्दत्वात्स्वापर नाहे तथा करोमीति निश्चित्य पुनश्च कुम्भकर्णेन प्रजाबाधे सति कथितचाप सार्थक्यसम्भ बात । अभिभूतः तिरस्कृतः । ययोकमुत्तरकाण्डे "वरल्याजेन मोहोऽस्मै दीयताममितप्रभ " इति ।। १३ ।। For Private And Personal Use Only टी. यु. का. ० ६० ॥१८२॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy